________________
Shri Mahavir Jain Aradhana Kendra
विषयाः
आहुतिसङ्ख्याभेदेन कुण्डानां मानभेदः
खातमानम्
कुण्डमानभेदेन मेखलानां मानभेदः
नाभिलक्षणम्
कुण्डानां विकल्पः
कुण्डे हवनस्य प्राशस्त्यम्
कुण्डस्यासंभवे हवनप्रकारः
www.kobatirth.org
परिधिविधानम्
ब्रह्मादिलोकपालार्चनम् स्रुक्स्रुवयोः संस्कारः स्रुवयोर्लक्षणम्
[१२]
0000
....
8930
...
....
कुण्डसंस्कारप्रकारः
नाभिपूजनम्
मेखलापूजनम्
मेखलात्रये तत्त्वत्रयपूजनम्
कुण्डमध्ये आधारशक्त्याद्यासनकल्पनापूर्वकं नारायणाख्यायाः शक्तेः
स्थापनाप्रकारः ।
...
Acharya Shri Kailassagarsuri Gyanmandir
****
वह्नेरुत्पादनक्रमः
ताडनप्रोक्षणादयोऽग्नेर्बाह्याः संस्कारा:
अग्नेः स्वात्मन्युपशमापादनपूर्वकं सृष्टिक्रमेण पदात्पदमवतारितस्य नाभिग
तत्वचिन्तनम् नाभिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः तस्याग्नर्नाभिकुण्डादुत्थापनम्
अग्नेर्मन्त्रः
नाभिकुण्डादुत्थापितस्याग्नेर्बाह्येन प्रक्षेपः
पर्यग्निकरण परिस्तरणे
प्रणीतापात्रेध्मस्रुक्त्रवाद्युपकरणद्रव्यासादनम्
For Private and Personal Use Only
....
कुण्डमध्यगतस्याग्नेर्गर्भाधानादिसंस्कार दशकस्य कुण्डाद्बहिःस्थस्यान्नेः प्रोक्षणादिसंस्कारपञ्चकस्य च कर्तव्यता
००००
....
....
i
पत्रसङ्ख्या
१३३
१३४
१३४
१३४
१३५
१३५
१३५
१३५ - १३६
१३६
१३६
१३६
१३६
१३७
१३७
१३७
१३७
१३८
१३८
१३८
१३८
१३९
१३९
१३९
१३९
१३९ - १४०
१४१