________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
१२६
१२७
[११] विषयाः
पत्रसङ्ख्या स्तुतिविधानम्
१२४ मधुपर्कादिसमर्पणप्रकारः बाह्ययागपरिसमापनप्रकारः
१२४ पटलः (१४) जपविधिः
१२१-१३२ जपस्य त्रैविध्यम् अक्षसूत्रे संयोज्यानां मणीनां परिमाणसङ्ख्याद्रव्यभेदविधानम्
१२५ मणीनां क्षालनप्रकारः मणिग्रथनार्थ सूत्रविशेषविधानम् ....
१२६ सूत्रे मणीनां योजनप्रकारः ....
१२६ अक्षसूत्रस्य वलयाकारताविधानम् ....
१२७ अक्षसूत्रे मेरुकल्पनविधिः
१२७ अक्षसूत्रसंशोधनविधानम् अक्षसूत्रमन्त्रः वैष्णव्याः परशक्तरक्षसूत्रे भावनाक्रमविधानम्
१२८ अक्षसूत्रमुद्रा जपात् प्राक् कर्तव्योऽनुसन्धानविशेषः जाग्रदादिभेदनिरूपणम् ....
१३० अक्षसूत्रे मन्त्रमूर्तेः सान्निध्यक्रमभावनम् जपसङ्ख्यासिद्धयर्थमक्षाणामेकैकं समाहरणविधानम् ... मेरोर्लङ्घनप्रतिषेधः .... शान्तिकपौष्टिकादिनिमित्तभेदेन भिन्नभिन्नरूपतया मन्त्रस्य ध्यानविधानम् १३१ परापरभेदेन जपस्य द्वैविध्यम् अधिकारिणां सत्त्वादिगुणभेदेन जपकालभेदः .... अक्षसूत्रस्य पुनर्नवीकरण-प्राचीनसूत्रत्यागयोर्विधानम्
१३२ पटलः (१५) अग्निकार्यविधिः
१३२ -१५४ कुण्डपरिकल्पनविधानारंभः दिग्भेदेन कुण्डानां फलभेदावहता
१२९
१३०
१३१
१३१
१३२
For Private and Personal Use Only