________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २४
संस्काराख्यानम्
१७१
पश्चरेखान्वितं कुर्याद्वज्राष्टकविभूषितम् । विलोमगत्या वामेन पाणिना पातयेद्रजः ॥५१॥ विमानवञ्चितिं काष्ठैर्विचिन्वीयात्पुराऽऽहतैः । गोमयैर्वा द्विजारण्यसंपाप्तैः कुशमिश्रितैः ॥ ५२ ॥ अन्तकाशादितश्चाथ नैर्ऋत्यान्तं तु शङ्कवः । रोपणीया हि सूत्रेण त्रिरावृत्तेन वेष्टयेत् ।। ५३ ॥
[ सर्वस्य पूजाद्रव्यस्योपसंहृतस्य कुण्डाग्नौ प्रक्षेपः ] पूजाद्रव्यं समस्तं च नैवेद्यान्तं हि नारद । उपसंहृत्य जुहुयादग्नौ कुण्डगते ततः ॥ ५४॥
[ कुम्भादिस्थानान्मन्त्रस्योत्सर्जनम् ] विसर्ण्य मन्त्रं कुम्भस्थं भद्रपीगमिमध्यगम् । खात्वा तु सेचयेद्भमि कलशस्थेन चाम्भसा ॥ ५५ ॥
[ शवस्य चितायामारोपणम् ] सासनं च ततः शावं दक्षिणाभिमुखं ततः । चितोपरि स्थितं कुर्यात् [ योगपट्टादीनां शवस्य कण्ठादिस्थानविशेष स्थापनम् ]
तस्य कण्ठे विनिक्षिपेत् ॥ ५६ ॥ विततं योगपी च दक्षिणे चाक्षसूत्रकम् । वामहस्तेऽध्यपात्रं तु प्रणीतां च कमण्डलुम् ॥ ५७॥ वामतः पादुके छत्रं उष्णीषं दक्षिणे न्यसेत् । अग्रतो भद्रपीठं च शङ्खमुद्रादिकं च यत् ॥ ५८॥ संपूज्य पुष्पधूपायैश्चन्दनेन तु तां चिताम् ।
[चिताप्रज्ज्वालनं पूर्णाहुतिश्च ] प्रज्ज्वाल्य दर्भपुञ्जीलं कुण्डस्थेन तु वहिना ॥ ५९॥ ज्वालयेद्दक्षिणाशां च वीक्षमाणस्तु तां चिताम् । गुरुश्वाभिमुखः स्थित्वा तस्य पूर्णाहुतिं क्षिपेत् ॥ ६० ॥ मूनि वा वक्त्रविवरे त्यजेत्तत्रैव घुनुवौ ।
[चितापरिभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपविधिः ] ततोऽस्रकुम्भमादाय वरुणाशादितो द्विज ॥ ६१॥ विक्षिपन्नौदकी धारां वामतश्च परिभ्रमेत् । दिशि क्षिपेदक्षिणस्यां कलशं गगनोपरि ॥ ६२ ॥
For Private and Personal Use Only