________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाक्ष्यसंहिता
[प. १९ अथ मन्त्रसिद्धिचिन्हाख्यानं नामैकोनविंशः पटलः । अभिषिक्तो ह्यनुज्ञातः कृतजापः प्रसन्नधीः । मन्त्रस्याराधनं कुर्याद्विधिनाऽनेन नारद ॥१॥ एकान्ते स्वगृहे वाऽथ पूर्वोक्तध्याननिर्मितम् । बिम्ब भुलक्षणं कृत्वा पटस्थं धातुजं तु वा ॥ २ ॥ सर्वावयवसंपूर्ण तालं तालाधिकं तु वा। विधिना तं प्रतिष्ठाप्य तत्र मन्त्रं यजेत्सदा ॥ ३ ॥ सर्वकामविभूत्यर्थं मोक्षार्थ मुनिसत्तम । द्वादशाब्दानि विधिवनियमस्थोऽर्चयेत्सदा ॥४॥ हृयैः पुष्पैस्तथा गन्धैः सौभाग्यारोग्यवर्धनैः । जपहोमैश्च विविधैर्भूत्वा मन्त्राकृतिः स्वयम् ॥ ५ ॥ शुक्लाम्बरधरः स्रग्वी सितगन्धानुलेपनः । पीतयज्ञोपवीती च कटकाङ्गदभूषितः ॥ ६ ॥ ताम्बूलशुद्धवदनो मुखवास्यैः सुवासितः । विचित्रतिलकोपेतः मुनिर्मलशिरोरुहः ॥७॥ माल्पैर्मनोहरैगन्धैरशेषैरधिवासितः । कुङ्कमालिप्तचरणस्तथाकृतकरद्वयः ॥८॥ मूर्तिमुद्राचतुष्केण उपतिष्ठेद्विभूषितः । पवित्रभृद्धविष्याशी, समाराध्यश्व मन्त्रराट् ॥ ९ ॥ अभावात्साधनस्यापि केशश्मश्रुविलुण्ठितः। यथासम्भववस्त्री च मलयूकादिवर्जितः ॥१०॥ सुविनीतसुहृद्युक्तो मन्त्रमाराध्य भक्तितः। पूजया जपहोमेन मन्त्रराडय सिध्यति ॥ ११ ॥ तेन सिद्धेन वै कुयोत्कमाणि विविधान्यपि । यान्यात्मनोऽभीप्सितानि लोकानामीप्सितानि च ॥ १२ ॥
नारदः-- कैर्लिङ्गैलक्ष्यते नाथ मुसिद्धश्चैव मन्त्रराट् ।
भगवान्[ मन्त्रसिद्धौ प्रवृत्तस्य साधकस्य वत्सरत्रयं विघ्नप्राप्तिः ] साधकस्याक्षताथस्य नित्याभ्यासरतस्य च ॥ १३ ॥
For Private and Personal Use Only