________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ४ ]
शुद्धसर्गब्रह्मतत्त्वाख्यानम् त्रितये यस्तथारूपोऽनिच्छात उदितस्सदा। असङ्कल्पात्मकास्सर्वे प्रसरन्ति परस्परम् ॥ १५ ॥ दीपवन्मुनिशार्दूल स्वपरालोकदास्तु वै । सङ्कल्पेन विना तद्वदन्योऽन्यत्वेन संस्थिताः ॥ १६ ॥ गृह्णन्ति प्रतिबिम्बत्वं दर्पणेष्विव दर्पणम् । अतीव द्विज नैमल्यात्सङ्कान्तानां परस्परम् ॥ १७॥ पविभागो न जायेत व्योमस्फटिकयोर्यथा । भासाद्वयस्य विप्रेन्द्र तथा तेषामभिन्नता ॥ १८ ॥ एतद्रहस्यं परमं मया ते संप्रकाशितम् । सगे आधो ह्यनन्त(न्य?)श्च अनन्तस्य महात्मनः ॥१९॥
नारदःमयैतद्विदितं सर्व सर्वेश त्वदनुग्रहात् । यथा ह्यस्य(सि!) त्वमव्यक्तो ह्यमृतों मृत्तां गतः ॥२०॥ ज्ञातुमिच्छामि भगवन्स्वरूपं ते यथार्थतः। स्थूलं सूक्ष्मं परं चैव अध्यात्मनि तथा बहिः ॥ २१ ॥ भवत्मसादसामर्थ्याद्विनैतत्रितयं कथम् । व्यज्यते विषयस्थानां कुरु मेऽनुग्रहं वद ॥ २२ ॥ [स्थूल-सूक्ष्म-परात्मना त्रेधाऽवस्थितस्य भगवतो रूपस्य निरूपणम् ]
श्रीभगवान्स्रष्टा पालयिता चाहं संहर्ता पुनरेव च । स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद ॥ २३ ॥ सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे । करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् ॥ २४ ॥ परेणानन्दरूपेण व्यापकेनामलेन च । व्यासयाम्यखिलं विप रसेनेव तरुत्तमम् ॥ २५ ॥ मूले सिक्तं शिखाशाखापत्रपुष्पफलान्वितम् ।
नारदःसत्यं त्वया जगत्सृष्टं विधृतं च त्वया विभो ॥ २६ ॥ कालरूपी त्वमेवान्ते सत्यं संहारकृत्स्मृतः।
पातालादौ च ये लोकास्त्वन्नामेश्च समुत्थिताः ॥ २७ ॥ 1स्तदा S. 1 स्तथा A. 2 दन्यान्य A.
For Private and Personal Use Only