________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराधनुक्रमणिका.
१०४
१०२
२७९
२१८
१०४ १०५ २६५
२२६
२२१
२४८
३२७ २९१ २०० २००
१५७
भिन्नमस्यागषट्कं मिन्नात्मभ्यां ततस्ताभ्यां भीतस्य च विनीतस्य भुक्त्वा जपेन्मूर्तिमन्त्रं भुक्त्वा शयीत शयने भुक्त्वाऽनेणाभिमन्त्र्याथ भुञानस्य मुने तस्य भुजानेषु तथैतेषु भुवनो योगधाता च भूतं भन्यं भविष्यच भूतद्रोहपरित्यागी भूतात्मा भूतयोनीनां भूतानां तर्पणार्थाय भूतानां बलिदानं च भूतिना तिलकं कृत्वा भूतेभ्यश्चाविभक्तं तत् भूतैहीतमनुजं भूधरेण युतं मूर्ना भूमावय कृते खाते भूमावभ्यन्तरे कुण्डे भूमावुपरि विन्यस्य भूमिकामाच निष्कान्तं भूमिमागे समे लिप्ते भूमि मुनिशार्दूल भूमिष्ठं क्षेत्रपाल च भूयः प्रणवमादाय भूयश्च निष्कलं मन्त्रं भूयौवावतीर्णन भूयस्तदृदयं बीज भूयस्तमनलस्थं च भूयस्तस्माच पातालात् भूयोऽनुक्रमयोगेन भूयो भूयश्चतुर भूयोऽयंपुष्पगन्धेन भूर्जपत्रे तु षट्पत्रं भूर्जपत्रेऽथवा वस्त्र भूनें नेत्रेऽथवा वने भूषणं कौस्तुभायं च
६४ , भूषिते वनमाले
भेदयेदुवनान्तेन भेरीपटहघोषादि० मैक्षानभक्षलोभाञ्च भोगमन्त्रेण चेकै भोगस्थानगतस्यैव भोगस्थानगतानां च भोजनं च ततो दद्यात् भोजनैर्विविधैः शक्त्या भोजयेन्मूर्तिमन्त्रेण भ्रमणाचक्रवत्तौ तु भ्रान्त्वा भिक्षां च षट्कर्म० भ्रामयन् गगनस्थं च भ्राम्यमाणं निराधारे भूलता शशिलेखेव
भ्रूसन्धिरकुलसमो ३२६
मकरालयकूलं तु २७२ मकाराद्यानि बीजानि
ममानुद्धरते लोकान्
मच्छासनप्रपन्नानां २०७ मठं सायतनं कृत्वा
मठायतनभिन्नं च २०७
मणिप्रभेव चोदो ११३
मणिबन्धप्रदेशस्तु मणिभ्यां सङ्गमोद्देशात् मणियथा विभागेन मण्डपस्याथवा कुर्यात् मण्डलं प्लावितं येन मण्डलं मण्टपं प्रोक्ष्य मण्डलं मध्यमायां तु मण्डलत्रितयाकीर्ण मण्डलस्यं ततः पश्चात् | मण्डले यक्षसूत्रे च
मण्डलोपरि मन्त्रं च | मण्यक्षरस्यासने तु
| मतिं कृत्वोर्ध्वगमने १०२ मत्तेभसिंहसर्पाणां
१३६
२६९
३६५
२४९ २१५ २०२ १२७
२१४ १८२ ११२ २०९
२९७
१२४
१०७ ११५
३४१
३०९
For Private and Personal Use Only