________________
Shri Mahavir Jain Aradhana Kendra
ब्रह्मणो बीजमाख्यातं ब्रह्मपूर्वमिदं सर्व
ब्रह्ममाहेन्द्रादीन् ब्रह्मरन्धाद्विनिष्क्रान्ते
ब्रह्मर्पिः समुद्रात् ब्रह्मसिद्धिप्रदं ज्ञानं
ब्रह्मस्वरूपममलं
ब्रह्माणं तु सुरेशानं ब्रह्माद्यजाग्रत्पर्यन्तं
ब्रह्मा प्रणम्य बहुश: ब्रह्माभिन्नं विभो ज्ञानं ब्रह्माभिन्नात्तत्तो ज्ञानात् ब्रह्माह्वयं तथा रुद्रः ब्राह्मणाः क्षत्रिया वैश्याः
ब्राह्मणादेव गृह्णीयात्
ब्राह्मणादौ वर्णा ब्राह्ममुहूर्त्तादारभ्य ब्रूहि मे देवदेवेश
भगवच्छक्तिभिः
भगवद्धर्मतन्त्राणां
भकारश्च वकारश्र
भक्तः परो योजनीयः
भक्तस्तद्भावितात्मा च यदि मन्त्र०
भक्तस्त्वं... स्थिरबुद्धि ०
भक्तानां श्रोत्रियाणां
भक्तानां संशयच्छेदं
भक्त्या समर्पयन्नेत्
भक्त्या सम्प्रीणयेद्देवं भक्त्या स्मृत्वा मन्त्रिणं तं
भक्षयित्वा विनिक्षिप्य
भगवद्भाविनो ये च
भगवद्भाविनो विप्राः भगवद्यागनिष्पत्ति ०
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
भ
""
भगवन् देवदेवेश भगवन् पितृयाग
भगवन् भूतभव्येश
भगवन् श्रोतुमिच्छामि एतत्संक्षे•
प्रायश्चित्त •
www.kobatirth.org
६६ | भगवन् श्रोतुमिच्छामो विष्णो.
३० | भगवन् सर्वमन्त्रात्मन्
१३९ भगवंख्यक्ष रमिति
१०४
भगवन्तं कृते त्वेवं
१०५
भगवन्तं स्मरस्तत्र
३०
भगवान् कमलाकान्तः
५५ भने बिम्बे शुभे पीठे
११६ | भजन्ति सानुकूलं च
१२९ भद्रपीठे समारोप्य १३ भयाभये त्वयैकस्यां
३८ | भलायुधो भकारव
३२ | भवच्छेदे च दीक्षायां
९९ भवत्प्रसादसामर्थ्यात् भवन्ति यादृशाचव
२१९
२४९ भवन्त्यमी विशुद्धास्तु
१८१ भविष्यति तथा नाम
भवेच्च साधकेन्द्राणां
२५३
१२५
२४२
५९
४९
3
भवेत्पादस्तु दैर्येण
भवेत्पुत्रवती वन्ध्या |भवेऽस्मिन् प्राकृतानां तु भागत्रिदशकेनाथ
भागद्वयेन भूस्पर्श
भाण्डस्थस्य यदाज्यस्य
भाण्डाव पृष्ठतः पश्येत् भाति (व ? ) व्यापृतिकं बुद्धा
भावग्राह्यमनौपम्यं
९३
..
१८७
११
२५९
३४७
१७०
४७
२४७
२१९
२५०
२५३
२५
२५७
२१०
३६३
२७५ | भित्त्वा यन्त्राण्यनेकानि
भावना निष्कलाख्यस्य
भावयित्वाऽथ विज्ञानं
भावातीतं परं ब्रह्म
भावासनस्य मुद्रैषा
|भावित कुङ्कुमेनाथ
भावे ह्यभावमापत्रे
भावोपेतं द्विज गुरोः
भाव्योदयेन योगेन
Acharya Shri Kailassagarsuri Gyanmandir
भासितं चाथ सूत्रेण
भासितं भावयेद्देहं ... प्रविष्टेन
भोगस्थान०
"
भास्वद्भास्वररूपोऽसौ
For Private and Personal Use Only
४३१
४
२४३
२४०
२२०
१७०
९
२२८
३४०
२११
१९
४५
१५६
२९
२५२
१७३
१४
७०
२०२
३४०
३४
२०६
२०५
१४१
३१४
३९
५७
५९
२१६
३६
t
३५१
३६१
१८१
५९
१२८
१५२
१५१
८३
३०९