________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३२] (भूषणायुधपरिवारोपायुधमंत्रा अथवा लाञ्छनमंत्राः प. ५३-६४ ). १५ ओं ठं हूं ठं नमः प्रभात्मने कौस्तुभाय स्वाहा (कौस्तुभमन्त्रः) १६ ओं लम्बी नमः, स्थलजलोद्भूतभूषिते वनमाले स्वाहा ( वनमालामन्त्रः) १७ ओं सुं नमः श्रीनिवासपद्माय स्वाहा ( पद्ममन्त्रः)
ओं हूं हूं हूं नमः महाशङ्खाय स्वाहा ( शङ्खमन्त्रः) १९ ओं ब्रः कः फट हूं नमः फट्फट्फनिष्णुचक्राय स्वाहा ( चक्रमन्त्रः) २० ओं ग्म्लें जूं नमः सहस्राश्रिगदे स्वाहा (गदामन्त्रः) २१ ओं नौ नौंः नमः अनन्तगतये गरुडाय स्वाहा ( गरुडमन्त्रः) २२ ओं ी कढ कह ठठ वरपाशाय स्वाहा ( पाशमन्त्रः) २३ ओं लं → निशितघोणाय अङ्कुशाय स्वाहा ( अङ्कशमन्त्रः )
(सत्याधुपाङ्गपञ्चकम् प. ५५-५६) २४ ओं क्षौं ओं (सबबीजमन्त्रः) २५ ओं हूं ओं ( वासुदेवबीजम् ) २६ ओं सूं ओं ( सङ्कर्षणबीजम् ) २७ ओं षीं ओं (प्रधुम्नबीजम् ) २८ ओं शां ओं ( अनिरुद्धबीजम् ) २९ ह्स्ष्म रं ( परव्यापक [मन्त्रः] ) प. ५७
उपकरणमन्त्रवर्गः (पीठदेवतामंत्राः-आधारषट्कम् प. ६०-६१) ३० ओं ही [ आधारशक्त्यै ] नमः ( आधारशक्तिमन्त्रः) ३१ ओं हूँ [ कूर्मकालानये ] नमः ( कूर्ममन्त्रः) ३२ ओं हां [अनन्ताय ] नमः ( अनन्तमन्त्रः) ३३ ओं लां [ धरायै ] नमः (धरामन्त्रः )
ओं स्वां [ क्षीरोदाय ] नमः ( क्षीरोदमन्त्रः) ३५ ओं पुं आधारपाय नमः ( आधारपद्ममन्त्रः)
१ हैं इति सम्प्रदायतः श्रूयते। २ हकारसकारषकारमकारलकाररेफसमुदायात्मकोऽनुस्वारोपेतो वोध्यः।
For Private and Personal Use Only