________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठादिषु पटलेषु *समुद्धृतानां मन्त्राणां सूची
मुख्यमब्रवर्गः १ ओं क्षीं क्षिः नमः, नारायणाय विश्वात्मने ह्रीं स्वाहा ( मूलमन्त्रो मूर्तिमन्त्रसहितः ) प. ४५
(शक्तिचतुष्कमन्त्राः प. ४८-४९ ). २ ओं लां लक्ष्म्यै नमः, परमलक्ष्मावस्थितायै लां श्रीं ह्रीं स्वाहा (लक्ष्मीमन्त्रः) ३ ओं कां कत्त्यैि नमः, सदोदितानन्दविग्रहायै ह्रीं क्रीं स्वाहा (कीर्तिमन्त्रः) ४ ओं जां जयायै नमः, अजितधामावस्थितायै जां जी स्वाहा ( जयामन्त्रः) ५ ओं मां मायायै नमः, मोहातीतपदाश्रितायै मां नी स्वाहा ( मायामन्त्रः)
(अङ्गपदकम् प. ४९-५१). ६ ओं हं नमः, ओं हंसः शुचिषदे हृदयाय नमः ( हृन्मन्त्रः ) ७ ओं हां नमः, परब्रह्मशिरसे स्वाहा ( शिरोमन्त्रः) ८ ओं ही नमः, प्रद्योतनिशिखायै वषट् ( शिखामन्त्रः) ९ ओं हुं नमः, शाश्वतशरण्यकवचाय हुम् ( कवचमन्त्रः) १० ओं हौं नमः, प्रकाशप्रज्वलनेत्राय वौषट् ( नेत्रमन्त्रः) ११ ओं हः नमः, 'दीप्तोदृप्तप्रभ अस्त्राय फट् (१) ( अस्त्रमन्त्रः)
( आस्यत्रयम् प. ५१-५२). १२ ओं ट्ज़ों ट्रेज् झ्ौं नमः, ज्वलनायुतदीप्तये नृसिंहाय स्वाहा (नसिंहमन्त्रः) १३ ओं हूं घौ नमः, अनन्तभासाय कपिलाय स्वाहा ( कपिलमन्त्रः) १४ ओं ग्लों स्वौं नमः, कृष्णपिङ्गलाय वराहाय स्वाहा (वराहमन्त्रः) __* इदमत्र ज्ञाप्यते-इह निरूप्यमाणाया मन्त्रानुपूर्व्या विमर्शसमये मन्त्रोद्धरणप्रकारप्रतिपादकश्लोकेशु शुद्धिपत्रं पाठान्तरं चानुसृत्य दृष्टिदया ।
१ दीप्तिमत्प्रभायात्रायेति संप्रदायतः श्रूयते ।
२ टकारजकारझकाग्रेफसमुदायात्मकं ऊकारौकारानुस्वारात्मकस्वरत्रयोपेतं पिण्डाक्षरविशेषात्मक वीजाक्षरम् ।
३ टकाररेफघकाररेफसमुदायः ऊकारौकारानुस्वारसंयुतो बोध्यः । ४ टकारसकारवकारसमुदायः ऊकारौकारानुस्वारसंयुतो बोध्यः ।
For Private and Personal Use Only