________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.६ नृसिमायोत च पदं स्वाहा तदनु योजयेत् । ऊनविंशाक्षरो मन्त्रो मूर्तामूर्ते नृकेसरी ॥१४१ ॥ पूजितस्संस्मृतो ध्यातस्सअप्तश्च ततो द्विज । निहन्यात्सामयान्दोषांस्तथा भूतग्रहानपि ॥ १४२ ॥ पोद्धरेत्पणवञ्चादौ मूर्याख्यं तदनन्तरम् । तमेव लोकेशगतं व्योम चान्द्री तव॑तः ॥१४३ ॥ रेफबीजमथादाय धर्माशुं तदधो न्यसेत् । तदधो ह्यनलं भूयः प्रज्ञाधारोपरि स्थितम् ॥ १४४ ॥ औषधात्माऽस्य चोर्ध्वं तु चान्द्री व्यापी क्रमाद्भवेत् । अस्य पिण्डद्वयस्यान्ते नमस्कारं नियोजयेत् ॥ १४५ ॥ अनन्तभासाय पदं कपिलाय ततो भवेत् । स्वाहासमन्वितं कुर्यान्मत्रं सप्तदशाक्षरम् ॥ १४६ ॥ अत्युग्रं कपिलं नाम्ना सर्वद्वन्दोपशान्तिदम् । पायश्चित्तविधौ नित्यं जप्तव्यस्सिद्धिहेतुकः ॥ १४७ ॥ तथाऽपवर्गमाप्त्यर्थमचिरेण तु नारद। पागोङ्कारमथादाय गोविन्दाख्यमथोद्धरेत् ॥ १४८ ॥ पुरुषेश्वरमस्याथ ओतदेहं तदूर्ध्वगम् । त्र्यैलोक्यैश्वर्यदोपेतं टकारस्तस्य चोपरि ॥१४९ ॥ अमृताख्यं वराहस्थमूकारं तदधो द्विज । ओकारान्तं तदूर्वे तु व्यैलोक्यैश्वर्यदं ततः ॥१५०॥ विश्वाप्यायसमायुक्तमस्यान्ते विन्यसेनमः । कृष्णवणेद्वयं दद्यापिङ्गलाय पदं ततः ॥ १५१॥ वराहाय पदं स्वाहा मन्त्रस्सप्तदशाक्षरः । शान्तिश्रीपुष्टिमारोग्यं कुर्यादाप्यायनं स्मृतम् ।। १५२ ॥ गोप्तव्यश्चैव जप्तव्यो वाराहो भुक्तिमुक्तिदः ।
[अथ कौस्तुभादिमन्त्रः] कौस्तुभाद्यकशान्तांश्च मन्त्रान्सर्वान्यथा शृणु ॥ १५३ ॥ येषामनन्तविभवःशश्वदाराधनाद्भवेत् ।
[ कौस्तुभमन्त्रः]
I न्द्रं
A.
For Private and Personal Use Only