________________
Shri Mahavir Jain Aradhana Kendra
३४०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
१७५ ॥
दोर्दण्डे दक्षिणे कुर्यात् स्त्री वा स्तनयुगान्तरे ।। १७३ ॥ मियत्वं सततं याति वैरिष्वपि च साधकः । नदीनदान्समुद्रान्वा लीलया परिलङ्घयेत् ।। १७४ ॥ बह्वर्थं तत्प्रभावाच्च नो मज्जति जलान्तरे । नारण्यवन जानां तु सकाशाद्विद्यते भयम् ॥ भजन्ति सानुकूलं च विपरीतस्थिता ग्रहाः । न बाधते विषं घोरमनेकं चातिभीषणम् ॥ १७६ ॥ चोरादिशस्त्र संघातो गात्रसन्धिषु नो विशेत् । यत्रोपलानि गगनात्पतन्ति यदि वै ततः ।। १७७ ॥ तुल्यानि पुष्पवृष्टीनां वैध ( स्युः ? ) न्यूनान्यथ द्विज । बालग्रहादयो दूरं त्यक्त्वा बालं प्रयान्ति च ॥ १७८ ॥ दं तिष्ठते यत्रं किं तु तद्देहगं तु वै ।
लग्नगर्भा च या नारी सुखं सूते च धारणात् ॥ १७९ ॥ भवेत्पुत्रवती वन्ध्या मृतवत्साऽथ पुत्रिणी । सपनी गणमध्ये तु पूजामाप्नोति शाश्वतीम् ॥ १८० ॥ रणे राजकुले द्यूते विवादे चातिसंकटे । धारको जयमाप्नोति मन्त्रस्यास्य प्रभावतः ।। १८१ ॥ तस्मात्संसाधिते मत्रे यत्रं वै मुनिसत्तम । इह तन्त्रोत्थितं वान्यत्सर्वकर्मकरं भवेत् ।। १८२ ॥ सर्वसिद्धिप्रदं चैव सर्वसंपत्समृद्धिकृत । इदं ते विम मन्त्राणां सरहस्यं च कीर्तितम् ॥ १८३ ॥ साधनं भोगकामानां साधकानां महात्मनाम् । नेदं शठानां पापानामभक्तानां प्रकाशयेत् ॥ १८४ ॥ नान्यदर्शन भक्तानां नाशिष्याणां कदाचन । नान्यायमार्ग संस्थानामधर्मनिरतात्मनाम् ॥ १८५ ॥ लीलया चोदकानां च मार्गे वा यत्र कुत्रचित् । यो धर्म चार्थलाभेन प्रब्रूते घुन्नतिं विना ।। १८६ ॥ धनाभिमानसक्तानां स सिद्धोऽपि व्रजत्यधः । तस्मादिदं रहस्यं च दृष्टादृष्टार्थषु || १८७ ॥ न्यायतः प्रतिपन्नेषु वक्तव्यं श्रेय इच्छता ।
इति श्रीपांचरात्रे जयाख्यसंहितायां वक्रमन्त्रसाधनं नाम एकोनत्रिंशः पटलः ।
For Private and Personal Use Only
[ ५.२९