________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९ ]
वक्रमन्त्रसाधनम्
३३९
मधुना तिलकं कृत्वा युक्तं मृगमदेन तु ॥ १५८ ॥ शताभिमत्रितं सम्यक् ललाटे मुनिसत्तम ।। सान्तःपुरयुतो राजा क्षोभमायाति तत्क्षणात् ।। १५९ ।। अभिमन्य गदा मन्त्री खादिरीमायसीं तु वा ।। बिलं विना तु भूभागं केवलं ताडयेद्यदि ।। १६० ॥ सप्तानां तु तलानां वै नियन्त्रो(यन्त्रा) भूयते गतेः । या या चेतसि वै सिद्धिरभीष्टा साधकस्य तु ॥ १६१ ॥ सा सा मन्त्रबलात्सम्यक् सिध्यति बचिरात्ततः। अष्टयोन्युत्थिता देवी तथा चैवाणिमादयः ॥ १६२ ॥ सामर्थ्यान्मन्त्रनाथस्य साधकानां च नारद । पयसा कापिलेनैव रोचनाकुङ्कमेन च ।। १६३ ।। भूर्जपत्रेऽथवा वस्त्रे अष्टास्त्रं च लिखेत्परम् । तन्मध्येऽष्टदलं पद्मं षट्रोणं तदहिःपुरम् ॥ १६४ ॥ द्वादशारं तु तद्बाह्ये नाभिनेमिपंथीयुतम् ।। मध्यं मन्त्रयुतं ... ... नामबीजान्तरस्थितम् ॥ १६५॥ पूजान्यासपयोगेण दलानां च हृदादयः । भूयोऽस्त्रबीजं विपेन्द्र अष्टास्रानिषु चाष्टधा ।। १६६ ॥ तदाशास्वष्टधा भूयो हृन्मत्रं योजयेत्ततः । पोढा वै षट्स कोणेषु बहिरष्टास्रकस्य तु ॥ १६७ ।। शिखाबीजं तु विन्यस्य तनुत्रं लोचनान्वितम् । प्रपूरणार्थ नाभौ तु असंख्यं बहुशो लिखेत् ॥ १६८ ।। षट्परावर्तयोगेन चतस्रोऽरेषु मूर्तयः । याऽत्र वै प्रथमा शक्तिश्चतुर्विशतिधा च ताम् ॥ १६९ ।। दद्यादरान्तरालेषु द्वितीया नेमिमण्डले ।। नाभिस्थबीजयुक्ता तु योजनीया निरन्तरम् ।। १७० ॥ अन्तरान्तरयोगेन शेषं शक्तिद्वयं तु तत् । प्रथिषु न्यसनीयं च बाह्यचक्रे ततो द्विज ।। १७१ ।। द्विषट्धा च शिरसा वेष्टयित्वा त्रयं नयेत् । विष्णुं व्योमेशवर्णेन तद्यन्त्रं परिवेष्टयेत् ।। १७२ ॥ पञ्चरङ्गेण सूत्रेण क्षिपेत्कनकसंपुटे । 1 प्रकाशते ।
For Private and Personal Use Only