________________
Shri Mahavir Jain Aradhana Kendra
३३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता सर्वव्याधिविघातं च अभ्यङ्गात्परिजायते ।
इच्छासंख्यं करे कृत्वा नीलं दर्भगणं द्विज ।। १४३ ॥ शताभिमन्त्रितं कृत्वा निक्षिपेत्पृष्ठदेशतः । व्रजमानो महारण्ये चोरातङ्कभयाकुले || १४४ ॥ आस्ते चानुगता तस्य पैशाची यक्षसन्ततिः । निपातयति दोषाणां पथि सर्वसुखप्रदा ॥ १४५ ॥ यं यं समीहते मन्त्री पथि तीर्थान्तरे स्थितः । तं तं यक्षादयश्शश्वत् प्रददन्ते यथेप्सितम् ॥ १४६ ॥ तृप्त्यर्थं तस्य सार्थस्य न श्रमं चाप्यसौ व्रजेत् । यक्षरक्षः पिशाचाश्च तिष्ठन्त्यन्येऽग्रतोऽस्य वै ॥ १४७ ॥ अनुसन्धानमात्रेण तदाज्ञा संप्रतीक्षकाः । यदा गगनगामित्वमिच्छत्यद्भुतकृती ॥ १४८ ॥ तदादाय च माक्षीकं सुभगां च महौषधीम् । तुषारं सूतसहितं कृत्वा ताम्रपुटे त्वमून् ।। १४९ ॥ गृहयेन्मर्दनेनाथ भूयो हेमपुटे क्षिपेत् ।
सहस्रं परिजध्याथ कृत्वा च गुलिकां च ताम् ।। १५० ।। निक्षिप्य मुखमध्ये तु ततो नभसि चेत्पतेत् । सिद्धविद्याधराः सर्वे आयान्ति भयविह्वलाः ।। १५१ ।। किङ्करत्वेन वर्तन्ते मन्त्रज्ञस्य महात्मनः । सप्तद्वीपसमुद्रान्तां यद्यगादवनिं द्विज ।। १५२ ॥ अन्तरिक्षेण वै मन्त्री न मोहमुपगच्छति । भ्रमत्यविरतं मन्त्री मेरुपृष्ठे गतो यदि ।। १५३ ॥ दिवौकसां पुराणां तु तत्र चेद्विबुधाङ्गनाः । पूजयन्ति च वै तस्य विबुधाः प्रणमन्ति च ।। १५४ ।। आदाय गुटिकां मन्त्री कृत्वा द्वादशमन्त्रिताम् । सप्तलोकोद्भवाः कन्याः सप्तपातालसम्भवाः ।। १५५ ॥ संलिख्य चेतसा कृत्वा स्वपरार्थकरो यदि । दृश्यन्ते च ततः क्षिप्तं मदाघूर्णितलोचनाः ।। १५६ ॥
For Private and Personal Use Only
[ प. २९
नागाव महिषा दान्ता मृगास्सिहोरगादयः । नरा वा[क] नराश्वान्ये तान् लिखेद्यदि साधकः ॥ १५७ ॥ क्षणेन सत्यंकारास्ते प्रोत्तिष्ठन्ते न संशयः ।