________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २९]
वक्रमन्त्रसाधनम्
यायाजलाशयोदेशमेकान्तं विजनं महत् । तत्र लक्षाष्टकं जप्त्वा जुहुयाद्वे च सप्त च ॥ १२९ ॥ तिलानां त्वयुतं चापि अयुतद्वितयं तथा । गव्यस्याज्यस्य जुहुयात् गुल्गुलोरयुतं पुनः ॥ १३० ॥ दद्यात्पूर्णाहुति मन्त्री ततो दृष्टिपथं व्रजेत् । स्तूयमानस्सुरैः सर्वैराहो वरदः प्रभुः ॥ १३१ ।। गच्छ तुष्टोऽस्मि ते शीघ्रमभीष्टं परिसाधय । ततः साधकमुख्योऽसौ साधयेत्लभुणोदितम् ॥ १३२ ॥
[ वराहमन्त्रसिद्धिजं सामर्थ्यम् ] आरुह्य शिखराग्रे तु दक्षिणाशां निरीक्षयन् । जपेन्मन्त्रवरं रात्रौ निशान्ते चान्तकः स्वयम् ॥ १३३ ॥ विह्वलीभूत आयाति किं मया ते प्रयोजनम् । ब्रूहि वैरिगणः कस्ते यस्याद्य प्रभवाम्यहम् ॥ १३४ ।। 'प्रसन्नस्त्ववसनो वा यस्यासों कालमृत्युना । न बाध्यतेऽद्यप्रभृति त्वदीयं शपथं हि मे ॥ १३५॥ त्वमिदानी व्रतधरो गतमृत्युने संशयः। यास्यामि देहि चाज्ञां मे याहीत्यस्य ततो वदेत् ॥ १३६ ॥ ध्यात्वा तोयं घटान्तस्थं जत्वा सार्धशतं तथा । गर्दभायाश्च ये रोगाः प्रशमन्ति च तजलात् ॥ १३७ ।। स्नानात्पानात्तथा सेकात क्षणेन तु महामुने । निशाम्बुना चन्दनेन नाममन्त्रपुटीकृतम् ।। १३८ ॥ परिवारयुतं पने लिखित्वा शीतले जले । निधाय तत्क्षणाधाति चरश्चकाह्निकादिकः ।। १३९ ॥ प्रजप्य गुग्गलं धूपं सिद्धार्थकसमन्वितम् । ज्वरान्ते धूपितः सम्यक् सुखी भवति तत्क्षणात् ॥ १४० ॥ मृदमादाय संमन्य कृत्वा वामकरस्थिताम् । जलेनालोड्य तदनु लूताक्तं परिलेपयेत् ॥ १५१ ॥ नश्यत्याशु द्विजश्रेष्ठ मन्त्रस्यास्य प्रभावतः । शताभिमन्त्रितं कृत्वा तिलतैलं घृतान्वितम् ।। १४२ ॥
I प्रपन्न Y CL
४३
For Private and Personal Use Only