________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३०]
परिकरसाधनम्
अथ परिकरसाधनं नाम त्रिंशः पटलः ।
श्रीभगवान्समासात्कौस्तुभादीनां साधनं शृणु नारद । येन विज्ञातमात्रेण यथेष्टं साधयिष्यति ॥ १॥ स्वनाम्नः पूर्ववर्ण च मात्राव्यञ्जनवर्जितम् । आङ्गिको लांछनचयः स्वस्वसंज्ञादयस्तु षद् ॥ २॥ साधार(सामान्य ?) मेतत्सर्वेषां नवानामङ्गसिद्धये । विशेषः कौस्तुभादीनामधुनाऽत्रैव वक्ष्यते ।। ३ ॥
[ कौस्तुभमन्त्रसाधनम् ] मण्यक्षरस्यासने तु नियोक्तव्यौ 'रलौ क्रमात । कृत्वा न्यासं यजेद्देहे सूर्यवद्वर्तुलं बहिः ॥ ४ ॥ सपद्ममण्डलं कृत्वा इष्ट्वा तत्र महामते ।। जत्वा हुत्वा ततो यायागिरिशृङ्गमपादपम् ॥ ५॥ जपेल्लक्षद्वयं पश्चान्मन्दारकुसुमायुतम् । जुहुयात्कुड्डन्मेनैव समध्वाज्यपरिप्लुतम् ॥ ६ ॥ ततश्चम्पकपुष्पाणां जुहुयादयुतत्रयम् । मवेशः सिध्यति क्षिप्रं सिद्धः सद्रत्नसञ्चयम् ॥ ७॥ प्रयच्छत्यचिरेणैव आयुरारोग्यवर्धनम् । कृत्वाऽलक्तकसूत्रेण वेष्टनाच यवत्रयम् ॥ ८॥ अग्लानि चतुर्दैघ्योत् घृताक्तं वर्तिपञ्चकम् । सषडङ्गेन मन्त्रेण ज्वालयित्वा जपेन्मुने ॥९॥ शतमेकं तु वै साध लोहचक्रोपरि स्थितम् । विलं रसायनं वित्तं यत्राधस्ताक्षितौ स्थितम् ॥१०॥ चकमेन्जपमानस्तु चक्रात्प्लुत्य च भेकवत् । वर्तयो निपतन्त्याशु मन्त्रस्यास्य प्रभावतः ॥ ११ ॥ स्थानं खात्वोत्तरेद्विम निधीन्वै सरसायनान् । बिलं कृतं यद्विविक्तं तिष्ठत्याचन्द्रतारकम् ॥ १२ ॥ नरेन्द्रमखिलं तत्र .... .... ... ... .... ।
रत्नानि ध्यानमात्रेण पणान्याभरणानि च ॥ १३ ॥ I लरौY 2 रे विप्र A
For Private and Personal Use Only