________________
Shri Mahavir Jain Aradhana Kendra
विषया:
उच्चाटनप्रकारः
विद्वेषणविधानम्
आकर्षणम्
मारणम्
स्तम्भनम्
पुष्टिविधानम्
शान्तिकविधान
तुष्टिविधानम् वैखरीसिद्धिः
खङ्गसाधनम्
अञ्जनादिसाधनम्
गुलिका साधनम् रसायनादिसाधनम्
यक्षिणीसाधनम्
परसैनिकप्रणाशनम्
दिव्यानां स्तम्भनम्
उत्पातप्रशमनम्
विषशस्त्रादिभयप्रशमन
www.kobatirth.org
[ २८ ]
चक्रयन्त्रसाधनम्
शङ्खयन्त्रसाधनम्
तिथिनक्षत्रविशेषात्फलभेदः आहुतिद्रव्यभेदादाहुतिसङ्ख्याभेदाश्च फलभेद:
मन्त्रराजस्य महिमा
1804
....
7020
पटल: (२७).
शक्तिमन्त्रसाधनम् लक्ष्म्यादिषु अनन्ताद्यासनस्य द्वारयागादेश्च साधारण्यम् लक्ष्म्यादियागादन्यत्र विष्वक्सेनपूजन प्रतिषेधः
सिद्धिपरायणैः क्रियमाणे तत्तन्मन्त्रपूजने औपचारिकमन्त्रान्विनैवो
पचारस्य कर्तव्यता सूत्रे विशेष:
****
300
....
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसङ्ख्या
२९१
२९१
२९१
२९१
२९२
२९२
२९.२
२९२
२९३
२९३
२९३
२९३
२९४
२९४
२९५
२९९
२९६
२९६
२९६
२९६
२९७
२९७
२९८
२९९-३११
२९९
२९९
२९९
२९९