________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रसलथा
२८३
२८३ २८३
२८३
२८३
२८३
२८३
२८३
२८४
२८४
[२७] विषयाः अपशकुने प्रायश्चित्तम् अरिष्टचिन्तनादौ प्रायश्चित्तम् रेतःस्पन्दने प्रायश्चित्तम् गर्भपाते प्रायश्चित्तम् धेनुवधे प्रायश्चित्तम् वृक्षच्छेदे प्रायश्चित्तम् गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम् देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम् वैष्णवारामतः क्रीडाथै फलपुष्पादिहरणे प्रायश्चित्तम् नग्नीभूय स्नाने प्रायश्चित्तम्
.... वृद्धगुर्वपचारे प्रायश्चित्तम् दुष्टेन मनसा गुरुभार्यासुतयोर्दर्शने प्रायश्चित्तम् .... स्त्रीशूद्रादिवधे प्रायश्चित्तम् आलये चण्डालप्रवेशे प्रायश्चित्तम् रजकादीनां गहे प्रवेशे प्रायश्चित्तम् नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सद्यःशुद्धयादिविशेषकथनम् ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता उच्छिष्टसङ्करे प्रायश्चित्तम् अदीक्षितावलोकने प्रायश्चित्तम् गुरुदेवनाम्ना शपथाचरणे प्रायश्चित्ता सङ्करे प्रायश्चित्तम् स्तेयादौ प्रायश्चित्तम् मन्त्राधारभूता!पघातदोषशान्त्यर्थप्रायश्चित्तम् ....
पटलः (२६). मूलमन्त्रसाधनम् मन्त्रसाधने देशवैलक्षण्यादिनियमः मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः विषप्रशामनप्रकारः वशीकरणप्रकारः
२८४ २८४ २८४ २८४ २८४
ř o rrrrrrr
२८५
२८५
२८७-२८८
२८८-२९८ ___२८९
२८९
२९०
२९०
For Private and Personal Use Only