________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org
जयाख्यसंहिता
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः । अणिमाद्यष्टकोपेतस्सिसृक्षाशक्तिभिर्युतः ॥ ३८ ॥
[ रजोगुणोद्रेकात् तत्कृता विविधसृष्टिः ] न तस्य विदितश्चाहं यदा यातस्सगर्वताम् । अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ।। ३९ ॥ तदा चकार विविधां सृष्टिं स्वामा (त्मा ? ) नुपूर्विकाम् | न्यग्भूतभूतपूर्वाणि स्थूलसूक्ष्माणि यानि च ॥ ४० ॥ चेतनाचेतनाख्यानि व्यञ्जितानि क्रमेण तु । देवाश्वानेकभेदेन मनुष्याः पशवस्तथा ॥ ४१ ॥ स्थावरान्तानि सर्वाणि सन्त्यस्मिन्यानि कानिचित् । स्वनिकेतानि सर्वाणि दृष्ट्वा स्वस्मिन्पितामहः ॥ ४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ रजःप्रकर्षादभिभूतसत्त्वतया चतुर्मुखस्य लोकधारणेऽसामर्थ्यम् ] स्वा(स्व ? ) लोकं रागबाहुल्यात्सम्यग्धर्तु' न वेत्यसौ । कृताकृतं जगत्यस्मिन्विना सच्वोदयेन तु ॥ ४३ ॥ [ भूमेर्धारणाय भगवतो योगनिद्राश्रयणम् ] सम्पाद्यैवं महारूपमात्मीयं पङ्कजान्वितम् । जलान्तर्वर्तितं भूमेः कृत्वा सन्ता ( न्धा ? ) रणार्थतः ॥ ४४ ॥ योगनिद्रां समाश्रित्य स्थितोऽहं द्विजसत्तम ।
[ मधुकैटभासुरयोरुत्पत्तिः, ताभ्यां कृतः सर्वलोकविजयः ] ब्रह्मणो जायमानस्य ह्यभूतां स्वेदबिन्दुकौ ॥ ४५ पद्मनालं समाश्रित्य संस्थितावुदरान्तरे । तदोत्थितौ दुराधर्षो नाम्ना द्वौ मधुकैटभौ ॥ ४६ ॥ कामक्रोधात्मकौ चैन तमसाऽतीव निर्भरौ । तामसेनाभिमानेन "वृद्धियुक्तौ कृतौ स्थितौ ॥ ४७ ॥ किमिदं तस्य पद्मस्य कल्पयन्तौ परस्परम् कौतुकाभिनिविष्टौ तु पातालतलमाश्रितौ ॥ ४८ ॥ भूयस्तस्माच्च पाताळात्कालवैश्वानरावधि । कृत्वाथ तैजसीं मायां यातावग्नेरधस्तु तौ ।। ४९ ।।
1 A. 8 कृतकृत्ये A 3 बुद्धि C. L.
For Private and Personal Use Only
[ प. २