________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.२]
ब्रह्मसर्गाख्यानम् नान्तोऽस्ति पद्मनालस्य तेजोज्वालादृतस्य च । गर्वान्मोहं गतौ किञ्चिधदा भूयस्तदा द्विज ॥ ५० ॥ मतिं कृत्वोवंगमने प्राप्तावूर्वं मया ततः । स पद्योऽन्तर्हितश्चैव ततश्चोत्पनीविस्मयौ ॥५१॥ स्थितौ तु तौ महाघोरौ क्व गतस्स च पङ्कजः । मोत्थिती तोयमध्याच पश्येतां पृथिवीमिमाम् ॥ ५२ ।। चक्रतुर्मतिमूर्द्धषु लोकेषु गमनं प्रति।। दृष्ट्वा च विभवं सर्व बुद्धिरासीत्तयोस्तदा ॥ ५३ ॥ क्ष्मादौ सर्वेषु लोकेषु सम्यक्स्वीकरणं प्रति । निर्जिताश्च ततस्सर्वे लोका लोकान्तराण्यपि ॥ ५४ ॥
तमसाऽतीव कष्टेन व्याप्तं सर्व चराचरम् । [ ताभ्यां कृतेन वेदापहारेण चतुर्मुखस्य ज्ञानभ्रंशादधर्मवृद्ध्या लोकस्य दुरवस्थाप्राप्तिः ]
हृतवेदः कृतो ब्रह्मा अभूदन्यस्तु तत्क्षणात् ॥ ५५ ॥ वेदैविना यतो विष 'वेदं चक्षुः पुरा श्रितः । अस्थिति जगतः कृत्वा अधर्मस्थापनं महत् ॥ ५६ ॥ ततस्तौ तामसौ दुष्टौ जलमध्यं पुनर्गतौ ।
[ मुनिभिः कृतं चतुर्मुखस्योद्बोधनम् ] तदा सम्बोधितो ब्रह्मा देवतैर्मुनिभिस्सह ॥ ५७ ॥ संस्मरस्वादिदेवं त्वं समुद्भूतोऽब्जसम्भव । स नः श्रेयःमदो नान्यो यदि स्यात्सत्यता श्रुतेः ॥ ५८॥ न त्वया साभिमानेन ज्ञातं परमकारणम् । येनानर्थमिदं कष्टं जगत्यस्मिन्मतिष्ठितम् ॥ ५९॥ कारण ते स भगवांस्त्वमस्माकं च कारणम् । परमं कारणं विष्णुमजेयं स्मर पद्मज ॥ ६०॥
[ मुनिमिरुद्वोधितेन चतुर्मुखेन कृता भगवत्स्तुतिः ] ततश्शान्तरजा ब्रह्मा सत्वैकगतमानसः। अभूतस्तुतिपरस्सर्वैर्देवतैर्मुनिभिस्सह ॥ ६१ ।। मणष्टवेदधर्मोऽहं न मेऽस्ति गतिरच्युत ।
पाहि पाहीत्यभीक्ष्णं स अत्यार्तश्च यदाऽब्रवीत् ॥ ६२ ॥ 1 वेदचक्षुः पुराकृतः C. L.
-
For Private and Personal Use Only