SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २.] प्रतिष्ठाविधानम् २१३ सर्वरत्नोदकेनाथ मार्जयेदथ वाससा । [अथार्थ्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम् ] मूलमन्त्राभिजतं तु दत्वाऽयं मूर्ध्नि नारद ।। १८४ ॥ समालभ्य ततो बिम्बं चन्दनायैर्विलेपनैः। वाससी परिधायाथ अलङ्कृत्य यथाविधि ॥ १८५ ॥ किरीटनूपुराद्यैश्च दिव्यैराभरणैर्मुने । सुपुष्पधूपदीपादिमधुपर्केण चार्चयेत् ।। १८६ ॥ नैवेधैर्विविधैश्चाथ मात्राताम्बूलदर्पणैः । मुद्रां बध्वा प्रणम्याथ विज्ञाप्य परमेश्वरम् ॥ १८७ ॥ [अथ बिंबसहिते पीठे समस्ताध्वमयत्वध्यानम् ] विधिनाऽनेन संपूज्य पीठं ब्रह्मशिलान्वितम् । स्नापितं सह बिम्बेन यत्पुरा मुनिसत्तम ॥ १८८ ॥ समस्तावमयीं ध्यायेत्पीठिकां विग्रहान्विताम् । [पीठे आधारशक्त्यादिध्यानम् ] आधारशक्तिभूतान्तं स्मरेद्ब्रह्मशिलान्वितम् ॥ १८९ ।। [पीठस्याच्छादनम् ] शिला सपिण्डिकां पश्चादाच्छाद्य शुभवाससा । [अथ नीराजनम् ] निवेद्याचमनं चायें कुर्यानीराजनं ततः ॥ १९० ॥ [अथ रथयात्राविधानम् ] पुण्याहजयघोषेण वेदध्वनियुतेन च । शङ्खवादित्रनिर्घोषपटहैर्गीतिभिस्सह ॥ १९१ ॥ सुशुभैरतुलैर्विष समारोप्याचलं यथा(रथे?)। ततः प्रदक्षणीकृत्य ग्रामं प्रासादपूर्वकम् ॥ १९२ ॥ तं रथं रथमार्गेण राजवेश्म प्रवेशयेत् । भक्त्याय॑पाघे दत्वादौ द्वाराग्रस्थस्य वै ततः ॥ १९३ ॥ [अथ शयनाधिवासविधानम् ] श्वोभूतायां चतुर्थायां कुर्यात्स्वस्तिकमण्डलम् । रजसा वाऽथ कुसुमैः चतुर्वर्णैर्महोज्वलैः ॥१९४ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy