________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११
जयाख्यसंहिता
[प. २०
तत्र दर्भस्तरं दत्वालाजादीन्मध्यतः क्षिपेत् । सखहालिप्तका(?) न्यस्य सर्वोपकरणान्विताम् ॥ १९५ ॥ पीठन्यासक्रमेणाथ मूनों देशेऽथ नारद । पूर्वलक्षणसंयुक्तं पूजितं कलशं न्यसेत् ॥ १९६ ॥ तस्मिन्निद्रां तथा रात्रिमनन्तं पूजयेच्छ्रियम् । ततः पीठस्थितं देवमवतार्य शनैः शनैः॥ १९७ ।। शय्यायामुपरि न्यस्य पाशिरो हृदयेन तु । वर्मणाऽऽच्छादनपटं दत्वा धूपादिवासितम् ॥ १९८ ॥ मूलेन शयनस्थस्य कुयोंदाप्यायनं ततः। वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ॥ १९९ ॥ मूक्ष्मं चापि मुनिश्रेष्ठ पादयो१दि मूर्धनि । प्रपूज्य पुष्पधूपार्यमुद्राभिः प्रणमेदथ ॥ २०० ॥ [स्नपननेत्रोन्मीलनादितत्तक्रियाङ्गभूतहोमविधानम् ] गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च । होमं कुर्यायथाशक्ति तिलाज्यैः शतपूर्वकम् ॥ २०१ ॥ स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोद्रितेन च । हुन्मन्त्रेण समूलेन दत्वा पूर्णाहुतिं ततः ॥ २०२ ।। आप्रभाताच तत्कालं कर्मणां पूरणाय च ।
[शात्युदकेन बिम्बशिरसि प्रोक्षणम् ] ततः शान्त्युदकं मूनि होमान्ते स्वात्मनो(?)द्विज ॥ २०३ ॥ दत्वाऽथ बिम्बशिरसि मूलेनाष्टकमेव तत् ।
[कर्ममन्त्राणां जपो बलिदानं च] जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ॥ २०४ ॥ भूतानां बलिदानं च कृत्वाऽस्त्रेण तु पूर्ववत् ।
[चतुर्दिक्षु होमः ] पासादस्य चतुर्दिक्षु कुण्डेषु सुशुभेषु च ॥ २०५॥ मण्डपस्याथवा कुर्याद्धोमं प्रागादि मूर्तिपः । स्वैस्वैमन्त्रैः सहस्रं तु शतं वाऽष्टाधिकं मुने ।। २०६ ॥
तैश्च शान्त्युदकं मूर्ध्नि बिम्बे वै दापयेद्गुरुः। + :-मूर्तिपः
For Private and Personal Use Only