________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ९-१०]
समाधिख्यापनम् तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ॥ ६८ ॥ इदं स्नानं परं मान्त्रात्स्नानाच्छतगुणं स्मृतम् । तस्मादेकतमं कार्य स्नानं श्रद्धापरेण तु ॥ ६९ ॥ स्नानपूर्वाः क्रियास्सर्वा यतस्सम्यक्फलप्रदाः। तस्मात्स्नानं पुरा कुयोद्य इच्छेच्छ्रेय आत्मनः ॥ ७० ॥ स्नानेन निर्मलो जन्तुः कृतमात्रेण जायते । द्विजेन्द्र निर्विवेकात्मा किं पुनर्यः क्रियापरः ॥ ७१ ॥ वर्णधर्मक्रमोपेतस्साधुमार्गव्यवस्थितः । इति श्री पाञ्चराक्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः ।
अथ समाधिख्यापनं नाम दशमः पटलः । [ ध्यानार्थ निर्जनस्थानं प्रति गमनम् ]
श्रीभगवान्सास्त्रं दूर्वाङ्करं दत्वा पुष्पं पत्रं तिलांस्तु वा । सोदकानात्मनो मूर्ध्नि शिखास्थाने च नारद ॥ १॥ ततश्चोदकसम्पूर्ण भाण्डमादाय पाणिना । एकान्तनिर्जनं यायान्मनोज्ञं दोषवर्जितम् ॥ २॥ हृन्मध्यस्थं स्मरे(र?)-मन्त्रं प्रबुद्धानलविग्रहम् । दिगन्तरमवीक्षन्वै मौनी संरोधितानिलः ॥३॥
[स्थानप्राप्तिसमये कर्तव्यांशः ] प्राप्य स्थानं स्वमन्त्रं तु नासाग्रेण विरेचयेत् । बहिरस्त्रं च विन्यस्य चरणेन हनेक्षितिम् ॥ ४ ॥ मन्त्रपूर्व स्मरेद्विष्णुं सकलं गरुडासनम् ।
[दर्भाद्यासनविकल्पः ] एकदेशं समासाद्य बनीयाद्रुचिरासनम् ॥ ५॥ दर्भ चर्मणि वस्ने वा फलके यज्ञकाष्ठके ।
[गुरुस्मरणपूर्वकमानसक्रियानिर्वहणम् ] अभिवन्ध हरिं भक्त्या मनसा गुरुसन्ततिम् ॥६॥ गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः। मानसीं निर्वहेत्सर्वा क्रियां विष यथास्थिताम् ॥ ७ ॥
I न्या C. L.
For Private and Personal Use Only