________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:
जयाख्यसंहिता
[प.९
आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च । मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥ ५५ ॥ तर्पयेदुदकेनैव विष्वक्सेनावसानकम् । स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात ॥५६॥ देवताश्च मुनीनागान् ग्रहभूतवियञ्चरान् । सन्तर्प्य स्थावरान्तांश्च स्ववंशं तर्पयेत्क्रमात् ॥ ५७ ॥ वजन्तं सासनं देवं जलमध्यात्ततस्मरेत् । तीर्थशुद्धौ पुरा मन्त्रो न्यस्तोऽसावपि दिक्षु वै ॥ ५८॥ प्रेरयन्पूर्ववदेवान्माणाग्रेणानिलं द्विज । तमेकीकृत्य वै तेन त्यक्त्वा तोयं तु शुक्लवत् ॥ ५९ ॥ आपूर्य हृदि विन्यस्येत् सोपसंहारमुद्रया । इत्युक्तमौदकं स्नानमथ मानं निबोध मे ॥ ६० ॥
[ मन्त्रस्नानम् ] तोयाभावे च यत्कुर्यादुर्गे काले च शीतले।। गमने क्षिप्रसिद्धौ वा गुरुकार्ये स्वतन्त्रताम् ॥ ६१ ॥ प्राप्तां वा वीक्ष्य विपेन्द्र निशाभागे दिनस्य वा। प्रक्षाल्य पादावाचम्य मोड़तेन तु वारिणा ॥ ६२ ॥ "स्नानं दश दिशः प्राग्वत्संशोध्योपविशेततः। अस्त्रं हस्ततले योज्यं क्रमान्यासं ततस्तनौ ॥ ६३ ॥ मूलमन्त्रादि तत्कुर्यात्सर्वमन्त्रगणेन तु । केवलादुदकस्नानात्संस्कारपरिवर्जितात् ॥ ६४ ॥ प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य च । ज्ञेयं शतगुणं तस्मान्मन्त्रग्रामस्य नारद ॥६५॥
[ध्याननानम् ] ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत् । खस्थितं पुण्डरीकाक्षं मन्त्रमूर्ति प्रभुं स्मरेत् ॥ ६६ ॥ तत्पादोदकां धारां पतमानां स्वमूर्धनि । चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्ती स्वकां तनुम् ॥ ६७ ॥ तया संक्षालयेत्सर्वमन्तदेहगतं मलम् ।
1 न्घ्रा C. L. 2 स्था A.
For Private and Personal Use Only