________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.९]
स्नानविधिः
चन्द्रकोटिसमं शुद्धसुधाधारागणावृतम् ॥४१॥ साहं शक्तिसमूहाट्यं प्रोनिरन्तं सुधारसम् । एवं कृते सति भवेत्तीर्थ नारायणात्मकम् ।। ४२ ॥ निमज्जनं ततः कुर्यादुन्मजनसमन्वितम् । गन्धस्सामलकैहृद्यैः पवित्रैविविधैः शुभैः॥ ४३ ॥ चक्रवर्युपचारेण मन्त्री नायादतन्द्रितः ।
[अथ स्नानोत्तराङ्गविधिः] ततश्चान्तर्जलस्थश्च स्मरेन्मन्त्रं स्वशक्तितः ॥ ४४ ॥ भास्वद्भास्वररूपोऽसौ उदेति हृदयान्तरे । हृदयादग्रतश्चान्ते द्वादशान्तेन दूरतः ॥ ४५ ॥ परमं पुरुषं दृष्ट्वा प्रत्यक्षस्थं तु नारद । समुत्थाय जलात्पश्येद्गगनस्थं तमेव हि ॥ ४६ ॥ ततोऽप्सु तारमासाद्य उपविश्य यथासुखम् न्यसेदकुशमुद्राग्रे हृन्मन्त्रं सितविग्रहम् ॥ ४७ ॥ स्वेनानिलेन संयुक्तं रेचयेत्तीर्थमध्यतः । पूरकेण समाकृष्य मुद्रायुक्तेन तत्पुनः ॥ ४८ ॥ एवञ्चोपगतं तीर्थ पुरा कृत्वा तु नारद । प्रणवेनोपचाराख्यहृदयेनाचमेत्ततः ॥ ४९ ॥ सुप्रसन्नेन तोयेन जान्वन्तस्थेन पाणिना । एकेन पाद्यमन्त्रेण सोपचारहृदा द्विज ॥५०॥ ध्वात्वा तत्र स्थितं देवं साङ्गं सपरिवारकम् । जप्यमानश्च मन्त्रोऽयमुपस्थानं तु कारयेत् ॥ ५१ ॥ प्रणवेन ततस्सर्वान्पितृदेवांश्च तर्पयेत् । तिलमिश्रेण विधिवत्सन्त्यजेत्स्नानकर्पटम् ॥ ५२ ॥ सुधौतं परिधायाथ वस्त्रयुग्ममखेददम् । अथवा तदधश्शाटी योगपट्टकसंयुताम् ॥ ५३ ॥ नैकवस्त्रेण वै यस्माद्भवितव्यं कदाचन । स्थानेऽस्त्रशोधितेऽन्यस्मिन्ननन्तासनसंस्थितम् ॥ ५४ ॥
1 *
A.
For Private and Personal Use Only