________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३.
[प. २१
जयाख्यसंहिता पवित्रारोपणाद्विम ऋते नान्या भवेद्गतिः ।
नारद:
[प्रवित्रारोपणविधानप्रकारप्रश्नः ] पवित्रारोपणं विष्णोः श्रोतुमिच्छामि तत्त्वतः ॥ ४॥ येनाहं कृतकृत्यः स्यां क्रियासक्तः सदैव हि ।
श्रीभगवान्
[पवित्रारोपणकालविधानम् ] कर्कटस्थे द्विजादित्ये सिमकन्यातुलास्थिते ॥ ५ ॥ द्वादश्यां शुक्लपक्षे तु राकायां यत्र रोचते । जपहोमक्रियालोपशान्तये विधिपूर्वकम् ॥ ६ यागं पवित्रकोदेशे कृत्वा पूर्वोदितश्च(तं च ?)यः ।
[ सूत्रादिद्रव्यांणामधिवासकालविधानम् ] दशम्यामधिवासं तु द्रव्याणां विधिपूर्वकम् ॥ ७ ॥ कुर्याच्चैव ससूत्राणां
[सूत्राणां कौशेयत्वादिविकल्पः ]
तत्सूत्रं विद्धि पहजम् । कार्पासमय वा क्षौमं श्लक्ष्णं दृढमकृत्रिमम् ॥ ८॥ तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च । पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत्पुनः ॥ ९ ॥
[अथ सूत्रैः पवित्रनिर्माणविधानम् ] पुरा तत्रिगुणं कृत्वा ततः कुर्याच्चतुर्गुणम् । समतां सर्वभावानां द्विजोत्पादयते यतः ॥ १० ॥ अतो न विषमैः कुर्यात्तन्तुभिः सूत्रमेव तत् । तेन सूत्रेण विप्रेन्द्र पवित्राण्यारभेत्ततः ॥ ११ ॥
[मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या ] मूलमन्त्रादिसर्वस्य मन्त्रचक्रस्य नारद । आणि त्रीण्यथवा द्वे द्वे एकैकं सत्यसम्भवे ॥ १२ ॥ पवित्रकं तु प्रत्येकमनुकल्पेषु नारद ।
For Private and Personal Use Only