SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. २१ ] www.kobatirth.org प्रायश्चित्तविधिः [ अपशकुने प्रायश्चित्तम् ] वामाङ्गस्पन्दने चैव तथा दुःस्वप्रदर्शने ।। ९२ ।। वासुदेवं जपेन्मन्त्रं पञ्चविंशति संख्यया । [ अरिष्टचिन्तनादौ प्रायश्चित्तम् ] अरिष्टचिन्तनाञ्चैव भाषणादनृतस्य च ॥ ९३ ॥ कर्मणा वाङ्मनोभ्यां तु सत्यं चाष्टशतं जपेत् । [ रेतःस्पन्दने प्रायश्चित्तम् ] अकामतः प्रसुप्तस्य शुक्रादेः स्पन्दने सति ॥ ९४ ॥ स्नात्वा पुरा सचेलं तु अस्त्रमन्त्रशतं जपेत् । [ गर्भपाते प्रायश्चित्तम् ] कामतो गर्भपाताच्च नृसिस्यायुतं जपेत् ॥ ९५ ॥ [ धेनुवधे प्रायश्चित्तम् ] धेनुं प्रमादतो हत्वा अयुतं त्रियुतं जपेत् । त्रिः स्त्रायाद्विगुणं कामात्तज्जपे मुनिसत्तम ॥ ९६ ॥ यागं कृत्वा तथा होमं दद्याद्धेनुद्वयं गुरोः । [ वृक्षच्छेदे प्रायश्चित्तम् ] निश्शेषपादपच्छेदे पञ्च सत्यादयः क्रमात् ॥ ९७ ॥ जप्याः शतं शतं चैव त्वल्पत छेदने द्विज । द्वे शते चास्त्रमन्त्रस्य परावर्तेत्प्रयत्नतः ।। ९८ ॥ वामे वा दक्षिणे वाऽपि विच्छिन्ने सति मण्डले । मुक्त्वा 'पदेस्तु शूद्रस्य कामतोऽकामतो द्विज ( ? ) ॥ ९९ ॥ शतत्रयं सिंहमश्रं परावर्च्य द्वयं तथा । 1 पर्दै CL. Acharya Shri Kailassagarsuri Gyanmandir [ गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम् ] कर्मणा मनसा वाचा यो गुरुं परिखेदयेत् ॥ १०० ॥ समाचरेच वाद वा निर्वेदजनकं तथा । कृत्वा पुरा त्रिरात्रं तु वासुदेवं जपेदहृदि ॥ १०१ ॥ प्रत्यहं मुनिशार्दूल त्रैकाल्यात्तु शतत्रयम् । [ देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम् ] देवालये तु यः कुर्यात्पुरीषं मूत्रमेव वा ॥ १०२ ॥ For Private and Personal Use Only २८३
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy