________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता विद्यते ब्रह्मशार्दूल किंवा तत्र प्रवर्तते । यथेदं ते मया विप्र स्वालोकं प्रकटीकृतम् ॥ २२ ॥ अनुभूतं न भूयस्त्वं मया वक्तुं हि शक्ष्यसे ।
[ब्रह्मणो दुरवबोधत्वम् ] अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना ॥ २३ ॥ षण्णां यद्वद्रसानां च स्वादुत्वं नानुभूयते । पाकृतैः करणैस्तद्वन्नाभिव्यक्तिं बहिव्रजेत् ॥ २४ ॥ केवलं झुपमानेन तत्पसक्ष प्रकाश्यते । पवर्तनार्थ मन्दानां नामन्दानां तु वै पुनः॥ २५ ॥ योगी समरसत्वेन वेदय त्वं विचारतः । 'तस्मात्वमेव विपेन्द्र अनुभूतं स्थिरीकुरु ॥ २६ ॥ लयमेष्यसि येनात्र 'निजानन्दे ह्यनूपमे । भूतानन्दस्वरूपेण त्यक्त्वा सम्यक्परिग्रहम् ॥ २७॥ निवेदितं मया यत्ते तत्तद्वाच्यं न जातु वै । त्वया यदनुभूतं च तदानीं मयि मन्यसे ॥ २८ ॥ सर्वोपमानरहितं वागतीतं स्ववेदनम् । अस्तीति परमं वस्तु निरालम्बमतीन्द्रियम् ।। २९ ॥ आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना । करणाः प्राकृतास्सर्वे चित्तजाश्च विशेषतः ॥ ३० ॥
___ [मन्त्रसमाध्योर्मन्त्रस्य सुकरोपायत्वम् ] उपायमत्र मन्त्रौघासमन्त्रास्ते च सिद्धिदाः । तस्मान्मुद्रादिकरणा भावजाश्च समाधयः ॥ ३१ ॥ क्रियोपतास्तथा मन्त्राः सर्वे सद्वस्तु साधकाः । विघ्नायुतसहस्रं तु परोत्साहसमन्वितम् ॥ ३२ ॥ पहरन्त्यनिशं तच्च सर्व(स्या)भिमुखस्य च । मन्त्रपूर्व हि यत्किञ्चित्स्थूलं ब्रह्मव्यपेक्षया ॥ ३३॥ विघ्नजालस्य सर्वस्य वीर्यध्वंसकरं स्मृतम् ।।
यथागेर्दाहसामर्थ्यमुदकेन निपात्यते ॥ ३४ ॥ 1 क्यते C. L. 2क्तं C. L. 3 समत्वमेतत् A. 4 निरा A. 5 वाचकाः C. 1.
For Private and Personal Use Only