________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ५]
ब्रमझानोत्पत्याख्यानम् इति मत्वा ततो याति निष्पन्नस्य गुरोग्रॅहम् । [ विविदिषयोपसन्नस्य शिष्यस्याधिकारानुगुणमुपाये नियोज्यत्वम् ] ज्ञात्वा तस्यातुरत्वं च सर्वशो गुरुमूर्तिगः ॥ ८॥ भाति (व?) व्यापृतिकं बुध्वा तं तथा विनियोजयेत् । सोपलब्धे तु निर्बीजे स्वसामर्थ्यात्परे पदे ॥९॥ निर्वाणे तु निरातके सानन्दे चिन्मये तु वा । मान्त्रेऽधिक्रियमे(?) वाऽपि भोगमोक्षपदक्षमे ॥१०॥ [ स्वाधिकारानुगुणं मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः ] मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः । भक्तस्तद्धयाननिष्ठश्च तक्रियापरमो महान् ॥ ११ ॥ तदाधभिमुखाकांक्षी ब्रह्मचर्यव्रते स्थितः । भवं भावयते सम्यक् दुःखशोकमदं महत् ॥ १२ ॥ अनित्यमध्रुवं कष्टं जरामरणसङ्कलम् । द्वन्दयोगभयाक्रान्तमपयोप्तमनश्वरम् ।। १३ ॥ सदैतचिन्तनाच्छश्वत्तथा मन्त्राधनुग्रहात् । नियमाचापि शारीरात्परं वैराग्यमावहेत् ॥ १४ ॥ वैराग्याच ततो विष विषयैः कलुषीकृतम् । शरत्काले जलं यश्चित्तमेति प्रसन्नताम् ॥ १५ ॥ प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः । निवाताचलदीपाभमचलं बोधसम्मुखम् ॥ १६ ॥ यत्तचित्तमिवा(मथा)पन्नः पुमांश्चैतन्यलक्षणः।। संबोधं च तदानोति तज्ज्ञानं परमं स्मृतम् ॥ १७ ॥ सैव चिद्धदयाकाशे बुदेत्यादित्यवत्क्रमात् । तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाज्जगत् ॥ १८ ॥ सम्बोधो ज्ञेयनिष्ठा सा तदाऽऽयाति शनैश्शनैः। तदा समरसत्वं हि सह तेनैव तस्य हि ॥ १९ ।। ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद । निर्वाणदमसङ्कीर्णमिदं ते संप्रकाशितम् ॥ २० ॥ युक्तितस्तदभिनं च भेदवत्पतिभाति यत् । तथाऽपीदं स्वभावेन विद्धि नातः परं तु वै ॥ २१ ॥
For Private and Personal Use Only