________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.९]
स्नानविधिः
[ मानाङ्गमन्त्रन्यासमुद्रावन्धौ] समुत्थाय न्यसेन्मत्रं षडङ्गं विग्रहे स्वके । मनन्यासं ततः कुर्यान्मुद्राबन्धं च कारयेत् ॥१७॥ कीटाघशुचिसम्पर्काजलस्यावहतो द्विज । वहतोऽप्युदृतस्यापि शुद्धिरेवं भवेत्पुरा ॥ १८ ॥ निर्मलं वारुणं विष चन्द्रार्ककरतापितम् । यद्यपि स्यात्तथा नैवं सम्यमाने क्रियाक्रमे ॥ १९ ॥
[पवित्रधारणम् ] त्रिपञ्चसप्तकाण्डोत्थं द्रहिमग्रन्थिसंयुतम् । पवित्रकद्वयं दार्भमस्त्रमन्त्राभिमनितम् ॥ २० ॥
हस्तद्वयेऽपि निक्षिप्य अनामामुळयोरधः । [वामपाणौ मूलादिस्थानभेदेन त्रेधा विभक्ताया मृदः क्रमेणास्त्रादित्रयेणाभिमन्त्रणम् ]
सावशेषां मृदं शेषां कृत्वाऽऽदायास्त्रमुच्चरन् ॥ २१ ॥ तां तथा वामपाणौ तु मूलमध्याग्रतो भजेत् । सास्त्रेण मूलमन्त्रेण जपेदङ्गैरनुक्रमात् ॥ २२ ॥
[तत्रास्त्राभिमन्त्रिताया विनियोगः] अस्त्रजप्तां मृदं गृह्य क्षिपेदिक्षु विदिक्षु च । अध ऊर्ध्वं च तन्मत्रं (?) मुद्राबन्धेन संयुतम् ॥ २३ ॥ तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः । प्रयान्ति विहलीभूता यावत्तनोपसंभृतम् ॥ २४ ॥
[मूलमन्त्रिताया मृदो विनियोगः] मृद्भागो मूलमत्रेण मवितो यः पुरा स्थितः । तमुच्चरस्तमादाय तोयमध्ये विनिक्षिपेत् ॥ २५ ॥ तेन तत् द्विजशार्दूल तत्क्षणादेव जायते । गङ्गातोयेन संपूर्ण यामुनेन जलेन च ॥ २६ ॥ मायांगं चक्रतीर्थ च प्रभासं पुष्कराणि च । भवन्ति समिधीभूता मन्त्रस्यास्य प्रभावतः ॥ २७ ॥
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत् । I विफळी A. 2 ह CL.
For Private and Personal Use Only