________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ६-७ मनोबुद्धिरहतारो बुद्धिकर्माक्षभूतवान् ।। सोमसूर्याग्निरूपेण त्रिधा सोऽपि 'त्रयोऽक्षरः (राः?) ॥ २४७॥ प्रकृतिः पुरुषश्चैव तृतीयश्चेश्वरश्च सः। स च नाडीत्रयं देहे स्थानत्रयसमन्वितम् ॥ २४८ ॥ एवमेवास्य मन्त्रस्य वैश्वरूप्यं च नारद । व्यापकत्वं च यो वेत्ति तत्सत्यं वेत्ति नान्यथा ॥ २४९ ॥ इति मन्त्रगणो मुख्यस्सर्वोपप्लवशान्तिकृत ।
प्रकाशितो यथा तथ्यं नाख्येयो यस्य कस्यचित् ॥ २५० ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः । अथ उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः
श्रीभगवान्अथाधारासनाख्यानां मन्त्राणां लक्षणं शृणु । पूजनं यैर्विना विष मवेशस्य न जायते ॥१॥
[आधारशक्तिमन्त्रः] अशेषभुवनाधारामाधाराधेयवन्यसेत् । परमात्मान विप्रेन्द्र मायाख्यो मत ऊर्ध्वतः ॥२॥ नमोऽन्तं प्रणवायं च बीजमाधारशक्तिजम् । आधेयतुल्यसामर्थ्यमस्य रूपं तथाविधम् ॥ ३॥
[कूर्ममन्त्रः ] उद्धत्य प्रणवं पूर्वमनन्तेशस्य पूर्वजम् । तत्कालपावकेनैव भिन्नं कुर्याद्विजोभयोः ॥ ४॥ त्रैलोक्यैश्वर्यदेनैवमूर्जेन तु तथा द्विज । नमस्कारान्वितं बीजं कूर्मकालाग्निवाचकम् ।। ५॥ आधारशक्तरुपरि विमलं दीसविग्रहम् । ज्वालाशतसमाकीण शङ्खचक्रगदाधरम् ॥६॥
[अनन्तमन्त्रः] अनन्तेशस्य यत्पूर्वं गोपनेन समन्वितम् । व्योमयुक्तमनन्ताख्यं नागराजस्य कीर्तितम् ॥ ७॥ पणवादि नमोऽन्तं च एतद्वीजवरं शुभम् । पूर्णचन्द्राननं ध्यायेत्सहस्रफणभूषितम् ॥ ८ ॥
1 त्र्यक्षरः A.
For Private and Personal Use Only