________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुख्यमन्त्रोद्धारः
ध्यक्षरः परमो मन्त्रस्तेन संदीक्षयेत्क्रमात् । भवाब्धिपतितान्भक्तानपरेण तु (?)कहिचित् ॥ २३२ ॥ दीक्षितः पाशमुक्तो वै त्यक्तसर्वपरिग्रहः । पिण्डपाताभिलाषी वा योगैकगतमानसः ॥ २३३ ॥ भक्तः परो योजनीयस्सर्वो निर्वाणभागय । तत्स्थः परं पदं याति स्थूलसूक्ष्मोभयेन तत् ॥ २३४ ॥ व्यक्तिमेत्यचिराद्विम भविनां भावितात्मनाम् । उपलब्धौ तु सत्यां वै संयुक्तं चैव विष्णुना ।। २३५ ॥ जपमानस्तु यो ध्यायेत्पञ्चस्थानविनिर्गतम् । सृष्टिक्रमेण तस्याशु सिध्यते मनसेप्सितम् ॥ २३६ ॥ विग्रहादुदितं वाऽथ व्याप्तिसत्तासमन्वितम् । यत्पदादवतीर्ण च तदाक्रम्य पुनर्बहिः ॥२३७ ॥ वर्तते विग्रहं त्यक्त्वा संस्मृतो मोक्षमृच्छति । दश्याद्वायोर्गतिपथाद्वयापाराच्च क्रमेण तु ॥२३८॥ संहृत्य हृदयात्सवे स्थानान्यूचे तथैव च । तत्सेवामृतसंभिन्नान्नित्याभ्यासाच्च नारद ॥ २३९॥ स्यात्स्थिरत्वं शरीरस्य भोगमोक्षबलं तथा । तस्मादस्य सदा पूजा ध्यानजप्यमयी भवेत् ॥ २४०॥ नोपचारमयी कार्या पुष्पधूपादिकैर्बहिः । यतस्सकलदेहस्य पूजन विहितं मुने ॥ २४१ ॥ भावना निष्कळाख्यस्य नैतदस्ति द्वयोज्झिते । यदस्याविकृतं रूपं तदनेन त्वधिष्ठितम् ॥ २४२ ॥ भाव्योदयेन योगेन सोऽस्य वै जनको यतः । अस्मात्सिमादिवच्चान्यदेवमेव विभावयेत् ॥ २४३॥ पृथग्यागे समस्ते वा निर्विघ्नफलसिद्धये । ब्रलपात्तौ तथा भोगे दीक्षाये कर्मसंग्रहे ॥ २४४ ॥ एतदीयं हि सामर्थ्य मन्त्रस्य व्यक्षरस्य तु । बोद्धव्यस्स त्रिधैवात्मा गुणत्रयमयस्तथा ॥ २४५ ॥ सदा विम त्रिलोकात्मा त्रिवेदात्मा स उच्यते । तामिं तं विजानीयात्कर्म वाइनसे असौ ॥ २४६ ।।
-
1द.
For Private and Personal Use Only