________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
जयाख्यसंहिता
[प. ६
निर्मलेनाम्बरेणैव दृश्यादृश्येन वै तथा ॥ २१८ ।। व्याप्तास्तेनापरे मन्त्रास्तथैव परिभाविताः ।
___ नारदः---- मन्त्र(?)सृष्टिक्रमेणैव यथावन्नोदितस्त्वया ॥ २१९ ॥ तमादिशस्व येनाय कृतकृत्यो भवाम्यहम् । । योऽविकारः परश्शुद्धस्स्थितस्संवेदनात्परे ॥ २२० ॥ स कथं व्यापकं ब्रह्म मत्रमूर्त्तित्वमागतः ।
[मन्त्रसृष्टिक्रमविवेचनम् ]
श्रीभगवान्तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम् ।। २२१ ।। ययोपचर्यते विम सृष्टिकृत्परमेश्वरः । बृह्मितो महत्वेन नित्यानन्दोदितस्तथा ॥ २२२ ॥ सर्वदा नित्यशुद्धो यस्तस्यैतन्नोपपद्यते । शक्त्यात्मकस्स भगवान्सर्वशक्त्युपबृंहितः ॥ २२३ ॥ अग्नीषोमात्मकेतं मे (कत्वेन ? ) तुल्यकालं हि मूर्च्छति । प्रकाशस्तु भवेत्सूर्य आहादस्सोम उच्यते ॥ २२४ ॥ द्वयोरन्तर्गता संवित्ताभ्यामस्तोदयावपि । पुमान्स एव चिन्मूर्तिरग्रीषोममयो द्विज ॥ २२५ ॥ यदग्निरूपं त्रैगुण्यं तंच विद्यामयं तु वै । चिदात्मा शलभो यद्वत्तमधिष्ठाय तिष्ठति ॥ २२६ ॥ ततः प्रधानिकी भूमि तत्रस्थो गमयेत्पभुः । पुरुषेश्वरतां याति क्ष्मातत्त्वेऽधिष्ठिते सति ॥ २२७ ।। ममेति वासनाविद्धस्तेजसा परिपूरयेत् । तत्त्वबृन्दं च सकलं त्रैलोक्यैश्वर्यतां व्रजेत् ॥ २२८ । तैजसादभिमानातु ततस्तस्मानिवर्तते । स्वां स्थितिं समवाप्नोति परावस्थास्थितिं पुनः ॥ २२९ ॥ गमयेत्स्थूलरूपं वा सूक्ष्मं वा शक्तिवेष्टितम् ।। द्वयमेतत्समाश्रित्य लोकानुग्रहकृद्भवेत् ॥ २३० ॥ संप्रयच्छति मोक्षं च भोग राज्यादिकं तु वा । यत्तस्मात्तदुपास्यो वै स्थूलसूक्ष्मोभयात्मकः ॥ २११ ।।
For Private and Personal Use Only