________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपकरणमन्त्रोद्धारः
चक्रलाङ्गलहस्तं च प्रणमन्तं परात्परम् ।
धशमन्त्रः] अनन्ताख्यं च यद्वीजं प्रधानोपरि संस्थितम् ॥९॥ सोऽप्यारूढो घरेशस्य व्योमानन्तद्वयाङ्कितम् । माग्वदाधन्तसंरुद्धं धरायास्संपकीर्तितम् ॥ १०॥ कुडमोदकसङ्काशां हेमरत्नविभूषिताम् । बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभोः स्मरेत् ॥ ११ ॥
[क्षीरोदमन्त्रः] अमृतं वरुणस्थं च आदिदेवेन योजितम् । क्षीरोदमन्त्रराडेष व्योमयुक्तो द्विजोत्तम ॥ १२ ॥ अस्यादौ प्रणवश्चान्ते नमस्कारपदं न्यसेत् । शुद्धकुन्देन्दुधवलं स्रोतोरश्मिभिरावृतम् ॥ १३ ॥ कीर्णसंपूर्णचंद्राभं ध्यायेद्गम्भीरविग्रहम् ।
[पद्ममन्त्रः] पद्मस्याथ प्रवक्ष्यामि मन्त्रं सनिधिकारणम् ॥ १४ ॥ प्रणवं प्रणवान्ते च पवित्रं तदनन्तरम् । भुवनं व्योमसंभिन्नमाधारेति पदं ततः॥ १५ ॥ पद्माय च नमश्चान्ते पदं पूर्वपदस्य च । प्रशान्तपावकाकारमुदयादित्यसनिभम् ॥ १६ ॥ ध्यायेद्वै द्विभुजं हस्वं जठरायैर्विलम्बितम् । भासितं सितदन्तं च वेष्टितं मुरषद्पदैः ॥१७॥ व्यक्ताव्यक्तपरत्वेन 'पद्माचं त्रितयं स्मरेत् । त्रितयं तदधस्थं यच्छक्यं तस्यैवमेव हि ॥१८॥ अयमाधारषद्कस्य मन्त्रमार्गः प्रकीर्तितः ।
[धर्माद्यासनमन्त्राः] अत्रोपर्यासनाख्यांश्च षण्मन्त्रानथ मे शृणु ॥१९॥ धर्ताऽजितोऽमृताधारो विबुधाख्यैश्च नारद । व्युत्क्रमानुक्रमेणैव कृत्वैकैकस्य योजयेत् ॥२०॥ सम्यग्ज्वालाऽथ लिङ्गात्मा देवदत्तस्ततो द्विज ।
1 वत्मा A.
For Private and Personal Use Only