________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुकमाणका.
२४२
२४२ ३२२
१३ २९०
२४०
१७३
३२५ १३३ ३२०
८१
१४०
१९९
स्वयमुत्कमते पिण्डात् स्वयमेव यथा वहेः स्वयमेव समादाय स्वयमेवानिरुतात्मा खरव्यजनसंयुक्तां स्वरूपं मण्डलस्यापि स्वरूपेऽविकृते शुद्ध स्वर्गे वै न भवेत् स्वल्पासनेन कृशता स्ववाचा कं भावयन्वै स्वशाखोक्तांस्तथा स्वशिष्यपरशिष्याणां स्वशिष्यसाधितं चानं स्वसंवेयं तु तद्विद्धि स्वसंवेद्यमनौपम्यं स्वस्तिकानां नदीशादि स्वस्थानाच समायान्तं स्वस्थोऽन्यस्मिन् दिने स्वहस्ते पूर्ववन्यस्य स्वहस्ते मण्डलं ध्यायेत् स्वहृत्पद्मस्थितं मन्त्रं स्वां स्वां वै कर्मसीमानं स्वाचान्तानन्ततो दद्यात् स्वात्मसंवेदनात्त्वाद्यो स्वादीप्तं क्षोभयित्वा स्वानुकूले च नक्षत्रे स्वामिनद्धा (धाना) स्वार्थतो वा परार्थेन स्वालोकं रागबाहुल्यात् स्वासनं च ततः प्रोक्ष्य स्वाहां तदनु वे कुर्यात् स्वाहान्तां होमयेद्यः स्वाहान्वितः सप्रणवः स्वाहार्णद्वितयं स्वाहासमन्वितश्चाः स्वेच्छया त्वनया शस्था स्वेन स्वेन तु मन्त्रेण स्वेनानिलेन संयुक्त
हकारश्च तकारव
हकारश्च नकारश्च ३५२ हकारं च मकारं च
४३ हन्तुकाम च साधूनां १०८ हरिणा धाम निन्ये स्वं २१५ हरेद्विषाण्यशेषाणि
हलहेतिहयग्रीवो १९० हलायुधोऽप्यकारस्थो
हवने लक्षणं प्रोक्तं २१९ हविषा गुग्गुलेनेव
हस्तं सहस्रहोमे तु हस्तद्वयान्तरेणैव हस्तदयेऽपि निक्षिप्य
हस्तमात्रं ततः कुर्यात् ३०१ हस्तशुद्धिं ततः कुर्यात्
हस्ताधिकेऽपि च कृते २७५ हस्तिशेले जयाख्यं ३१० हस्त्यश्वरथपादात.
हारनपुरकेयूर० २१७ हारनपुरसंयुक्ताः १४४ हिंसकानां विघाताय
हिताय सर्वलोकाना
हुं फट्कारान्तयुक्तेन २८ | हुताशसलिले दे तु २०८ हुत्वाऽथ हविषाऽर्य ३४४ | । हुत्वा शास्त्रोक्तविधिना २१०
हुत्वा सम्पातहोमार्थ हृचक्षुरिन्द्रिये विद्धि
हृतकिंशारुकाणां १७५ / हृत्कोटरो निर्यान्तं १७२ हृत्पद्मकर्णिकासंस्थः ५३ / हृत्पद्मात्तु स्वमन्त्रेण ५४ इत्पद्मादुत्थितां भूयः १३८ | हृत्पद्मान्तर्गता सम्यक् १२२ हृत्पद्मे तु विभागेन
हृत्पुण्डरीकमध्यस्थ ८३ । हृत्पुण्डरीकमध्यस्थो
२८९ हारनपुर
२०३
३१.
२६५
१७५ २९१
१९०
११७
१२०
For Private and Personal Use Only