________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ अथ प्रबोधप्रकारानुसन्धानम् ] तत्त्वग्रामप्रभातेऽथ सम्भोगदिवसोदये । प्रबुद्धं संस्मरेद्देवमवतीर्ण परात्पदात् ॥ २४९ ॥ [ बिम्बस्य पीठेन सहैकीकृतत्वभावनम् ] सर्वाध्वभोगभूपीठं तेनाक्रान्तं च भावयेत् । स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च ।। २५० ॥ तस्माद्ब्रह्मशिलापीठं बिम्बमेकीकृतं स्मरेत् ।
[ प. २०
[ अथ मन्त्रन्यासपूर्वकमभ्यर्चनम् ]
ध्यानाधिवासयोगेन पूजयेतदनन्तरम् ॥ २५१ ॥ मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु । हस्तन्यासं विना विम व्ययुक्ततयाऽखिलम् ।। २५२ ॥ पाद्येनार्येण पुष्पेण धूपेन च विलेपनैः । मधुपर्केण चानेन भक्ष्यैरुच्चावचैस्तथा ।। २५३ ।। पवित्रैः पानकै हृद्यैस्तै रसालादिभिः फलैः । मवुराम्बुरसैः सर्वैर्मूर्त्तर्भोगैरनेकशः ॥ २५४ ॥ समस्तधातुभिर्वी जैर्वाद्यैर्गेयेस्तथाऽखिलैः । वसनच्छत्रवस्त्रैस्तु दर्पणाञ्जनवाहनैः ॥ २५५ ॥ उपानदुपादुकाभ्यां च चामरैः पादपीठकैः । प्रतिग्रहेण ताम्बूलैर्वासोभिर्ध्वजभूषणैः ॥ २५६ ॥ उद्यानवेश्ममासादरचनारचितैः शुभैः । शयनैरासनैः सर्वैः गृहोपकरणैस्तथा ॥ २५७ ॥ पताकाभिर्वितानैश्च शस्त्रैश्शास्त्रैस्तथाऽखिलैः । मात्रागोभिस्तथा ग्रामैः पशुभिः पक्षिभिस्तथा ।। २५८ ।। अन्तर्मानैरनन्तैश्च संपूर्णैरप्यकृत्रिमैः ।
For Private and Personal Use Only
वध्वा कामदुधां मुद्रां स्वपन्त्राभोगरूपिणीम् ॥ २५९ ॥ भोगमन्त्रेण चैकैकं गायत्र्या विनिवेद्य च
ततो जितंते स्तोतव्यो दत्वा धूपं मुहुर्मुहुः || २६० ॥
[ पूर्वादिषु चतुर्षु दिक्षु पश्चिमाद्यभिमुखमवस्थितैर्ब्राह्मणैः क्रमादृगादिमन्त्रपठनम् ]
पूर्वे प्रत्यङ्मुखं कृत्वा आसनस्थं द्विजोत्तमम् ।