________________
Shri Mahavir Jain Aradhana Kendra
प. १३-१४ ]
www.kobatirth.org
विधानम्
नारद:——
ब्रूहि मे देवदेवेश विष्णोर्विभवमात्मनः । निर्णयं जपयज्ञस्य न ज्ञातं तत्कथं भवेत् ॥ १ ॥ श्री भगवानुवाच
एवं सन्तर्प्य देवेशं कुम्भे वा मण्डलादिषु । जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ॥ २ ॥ तदा स सर्वकामार्थान्मन सेष्टान्प्रयच्छति । [ जपस्य त्रैविध्यम् ]
समुत्थायासनात्तस्मिन्नर्घ्यपुष्पे विनिक्षिपेत् । यस्मात्तत्क्षणमन्त्रं (?) तु न शून्यं संपरित्यजेत् ॥ २३५ ॥ अज्ञानात्ज्ञानतो वाऽपि यातमूनाधिकं च यत् ।
दासस्य मम दीनस्य क्षन्तव्यं लोकलोचन ॥ २३६ ॥ इति श्रीपाञ्चरात्रे जयाख्यंसहितायां बाह्ययागाख्यानं नाम त्रयोदशः पटलः ॥ अथ जपविधानं नाम चतुर्दशः पटलः
जपं तु त्रिविधं कुर्यादक्षसूत्रकरार्पितः ॥ ३ ॥ वाचिकं क्षुद्रकर्मभ्य उपांशुं सिद्धिकर्मणि । मानसं मोक्षकमार्थ ध्यायेदेवं तु सर्वतः ॥ ४ ॥ अक्षसूत्रं शुभं कार्यमदृश्यमितरैर्जनैः ।
Iकन्यY.
Acharya Shri Kailassagarsuri Gyanmandir
[ अक्षसूत्रविधानम् तत्र मणिप्रमाणादिविशेषाः ] अक्षास्थिमात्रैर्मणिभिर्ज्येष्ठं कुर्यात्सुवर्तुळम् ॥ ५ ॥ घात्रीफलानां गर्भेण प्रमाणं मध्यमं स्मृतम् । बदरास्थिप्रमाणेन ' कनीयः समुदाहृतम् ॥ ६ ॥ अष्टोत्तरशतं पूर्ण तदर्ध पादमेव वा । कुर्यात्तच्च विधानोक्तं विधिना प्रतिकर्मणि ।। ७ ॥ सौवर्ण द्रव्यसिध्यर्थमुत्तमं तत्र कारयेत् । पुष्ट्यर्थ रूपलाभाय राजतं पितृकर्मणि ॥ ८ ॥ मेधावीर्य महातेजो लाभार्थं ताम्रमेव च । मध्यमं मुनिशार्दूल कार्य चैवाक्षसूत्रकम् ॥ ९ ॥
For Private and Personal Use Only
१२५