________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
जयाख्यसंहिता
[प. १३ भूयोऽयंपुष्पगन्धेन धूपान्तेन समर्चयेत् ।
[अथ स्तुतिः] ततः स्तुवीत देवेशं स्तोत्रेणानेन नारद ॥ २२२ ॥ सम्यक्प्रणवपूर्वेण नमोऽन्तेन तु वै त्रिधा । जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ २२३ ॥ चमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।
[मधुपर्कादिसमर्पणप्रकारः] जपन्वै दधिसंपूर्ण मधुना सर्पिषाऽन्वितम् ।। २२४ ॥ पात्रं करतले कृत्वा तन्मध्यस्थं प्रभु स्मरेत् । मूलमत्रेण तद्वस्तु स्वरूपादुदितेन च ॥ २२५ ।। लसत्पीयूषकल्लोलसत्तरङ्गेण नारद । तनिवेध पुनर्भक्या भूयः पुष्पाञ्जलिं क्षिपेत् ॥ २२६ ।। ततो निवेदयेद्विष्णोहिरण्यकटकादिकम् । अनन्तरं निमित्तार्थ ताम्बूलं तदनन्तरम् ॥ २२७॥ प्रक्षाल्य गन्धतोयेन अयपात्रोद्धतेन वै । पाणियुग्मं यथा वै स्यात्साघमत्यन्तनिर्मलम् ॥ २२८ ॥ नैवेद्यधूपपात्राथैः पात्रैश्च निर्मलीकृतम् । कृत्वा तद्गन्धदिग्धौ तौ अर्येणार्य परस्परम् ।। २२९ ॥ तनिवेद्य विभोः पश्चाद्वाकर्ममनसान्वितः।
[बाह्ययागपरिसमापनक्रमः] पुण्डरीकाक्ष विश्वात्मन्मत्रमूर्ते जनार्दन ॥ २३० ॥ गृहाणेदं जगन्नाथ मम दीनस्य शाश्वत । इत्युक्त्वा सोदकं पुष्पं कृत्वा दक्षिणपाणिगम् ॥ २३१ ॥ अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद । भावयेच ततस्सम्यक्स्फुरन्तीं तारकावलीम् ॥ २३२॥ प्रविष्टां भवगद्वक्रे वक्रान्ताइद्गतां पुनः । हृदयाविजशार्दूल संहाराख्यक्रमेण तु ॥ २३३ ॥ पूर्ववब्रह्मरन्ध्रेण परेण सह योजयेत् । भगवन्तं ततो नत्त्वा अष्टांगेन तु भक्तितः॥२३४ ॥
For Private and Personal Use Only