________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प.२८ लताभ्यां मध्यतो दद्यात्मकंपेत शनैः शनैः ॥ ५३ ॥ तन्मध्ये जपमानं तु (नस्तु ?) पुष्पं संधार्य पाणिना । गृहीत्वा मनसा चिन्तां या यस्य परिरोचते ।। ५४ ॥ ऋतं तद्यदि विप्रेन्द्र कुसुमं करमध्यगम् । समाहरेत्तत्तु बलादनृतं यदि तद्भवेत् ॥ ५५ ।। प्रयाते (ति?) दरतो वेगाचालयित्वा घटद्वयम् । प्रणष्टद्रव्यसंदेहे चोरेणापहृते तु वै ॥ ५६ ॥ कुर्यादेतल्लताकर्म परमर्मावघटने । अथवा मुनिशार्दूल दृष्ट्वा निकटवर्तिनम् ॥ ५७ ॥ समं घटद्वयं भूमावेकजाति सुलक्षणम् । स्थितं लताद्वयं ताभ्यां मनसा परिकल्प्य च ॥ ५८ ॥ चिन्तां कृत्वा जपेन्मन्त्री वीक्षमाणो लताद्वयम् । मणष्टद्रव्यसंज्ञेन .......... तत्र वै ॥ ५९ ॥ सत्यविज्ञापनाथै तु समागम्य परस्परम् । वेष्टयित्वात्मनात्मानमनृतज्ञापनाय च ॥ ६० ॥ नत्वाऽवनि शनैर्विप्र संस्पृशेत्तां पुनःपुनः । मुसलद्वितयं वाऽथ भूमौ संरोप्य नारद ॥ ६१ ॥ हस्तद्वयान्तरेणैव साध्यं संपूज्य धृपयेत् । पुरोदितं परिज्ञेयमथ विष शरद्वयम् ॥ ६२ ॥ निधाय भूमौ तन्मध्ये करमात्रं परित्यजेत् । ताभ्यां कृत्वा तु संस्कारं प्रागुक्तपरिशुद्धये ॥ ६३ ॥ विलिख्य लोहकीलेन पूरयेच्च महामते । मुस्पष्टं कुङ्कमेनैव नाममन्त्रपुटीकृतम् ॥ ६४ ॥ पकमृत्कर्पराणां तु शंकाथ यत्रकुत्रचित् ।। जलमध्ये तु निक्षिप्य....संज्ञाप्य कर्परम् ॥६५॥ प्लुतमास्ते जलोद्यं तु निश्शकं तदधो वसेत् । यत्स्व(द्वा?)व्रीह्यादयश्चैव कार्यास्सप्ताभिमन्त्रिताः ॥ ६६ ॥ तस्कराणां तु शङ्कार्थ पदेया वामपाणिना । दक्षिणे तु करे तेषां मुष्टिं संवेशयेत्ततः ॥ ६७ ॥
For Private and Personal Use Only