________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. २५ सिंहमन्त्रमशेषासु शुद्धिष्वस्त्रं तथैव च ॥ १२४ ॥ शपथेषु च हृदीजं भोज्याभोज्येषु चास्त्रकम् । सर्वद्रोहेषु वाराहं सर्वशान्तिषु नारद ॥ १२५ ॥ देवीमत्रचतुष्कं तु चित्तशुध्यर्थकारणम् । येन येन कृते चेह विपरीतेन कर्मणा ॥ १२६ ॥ मालिन्यमात्मनो विन जायते तत्पशान्तये । जपेद्ध्यायेच्च जुहुयान्मूलं भावः प्रसीदति ॥ १२७ ।। यावल्लोकापवादस्तु तच्छुद्धौ विनिवर्तते । किल्विषेणापवादेन मोहतामेति नारद ॥ १२८ ॥ सामोन्मन्त्रजापस्य शतधा किल्बिषं व्रजेत् । विनिवृत्तोऽशुभाज्जन्तुानेन तपसा तु वा ॥ १२९ ॥ तीर्थेन मन्त्रजापाच पूजया हवनेन च । मेघरिक्तो यथा भानुस्तद्वल्लोके प्रकाशते ॥ १३० ॥ तस्मादधनिवृत्त्यर्थं प्रायश्चित्तं समाचरेत् । सर्वथाऽकीर्तिशान्त्यर्थ लोके धर्मव्यवस्थितेः ॥ १३१ ॥
नारदः
[ मन्त्रोपघाते प्रायश्चित्तप्रश्नः] मन्त्रोपघाते चोत्पन्ने ह्यर्चादौ गृहमेधिनाम् । नृपारितोयलोकानां सकाशात्तस्करस्य च ॥ १३२ ॥ किं कार्य वद देवेश भक्तैर्भवभयाकुलैः। यस्मात्त्वयोक्तमन्यत्र मन्त्रः शास्त्राक्षसूचितः ॥ १३३ ॥ प्रतिमाकिंकणीसंस्थो यागोपकरणे परे(?) । अपूजितश्च विधिना कल्पोक्तेन दिने दिने ॥ १३४ ॥ संक्रुद्धः शापयन्त्या तु (त्याशु?)शश्वसिद्धिं न गच्छति । रोगशोकावघातांचोद्वेगांच]जनयेदहून् ॥ १३५ ॥
श्रीभगवान्अर्चाद्याधारका मन्त्रा न्यस्तास्ते सन्निधि सदा । सानुष्ठानस्य कुर्वन्ति विशेषाद्भावितात्मनः ॥ १३६ ॥ आधारस्थास्तु ये मन्त्राः पुराऽऽचार्यैर्निबोधिताः।
For Private and Personal Use Only