________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तविधिः
२८५
सानुष्ठानस्य विमेन्द्र सधः शुद्धिः प्रजायते । तत्रापि वासुदेवाख्यमन्त्रं पञ्चशतं जपेत् ।। ११३ ॥ स्पर्शनं भोजनं दानं दशाहं तस्य वर्जयेत् । तत्संपर्काद्भवेद्दोषः सिद्धस्यापि महामुने ॥ ११४ ॥
[ ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता ] नाधिकारो(री?) ह्यनुष्ठाने सदशाहं भवेतिज(?)। द्वादशाहं नृपश्चैव वैश्यः पञ्चदशान्तिकम् ॥ ११५ ॥ निवर्तन्ते जपध्यानात् शुद्रो मासं प्रयत्नतः।
[उच्छिष्टसङ्करे प्रायश्चित्तम् ] स्वजातिदीक्षितस्यापि उच्छिष्टोच्छिष्टसङ्करात् ॥ ११६ ॥ स्नात्वा जपेन्मूलमनं शतमष्टाधिकं द्विज । 'विजातेश्योपवासस्तु विहितस्त्वीदृशो जपः ॥ ११७ ॥
[अदीक्षितावलोकने प्रायश्चित्तम् ] यदि चादीक्षितः पश्येत्पूज्यमानं प्रभुं द्विज । अक्षसूत्रं तु वा मुद्रां जपेदथ (अस्त्र?) शतं जपेत् ।। ११८ ॥
[गुरु-देवनाम्ना शपथाचरणे प्रायश्चित्तम् ] आपत्तावथ जातायां शपथं गुरुसंज्ञितम् । न कुर्याद्भगवत्संज्ञं प्रमादाच्च कृतं यदि ॥ ११९ ॥ तदर्थ निर्वहेद्यत्नादन्ते पूजाजपाहुतीः । अनिर्वाहाच्च कार्यस्य यदर्थ शपथं कृतम् ॥ १२० ॥ प्रायश्चित्तं जपेद्विम सहस्रं त्यक्षरस्य तु । होमं कुर्यात्तदर्धेन सोपवासच पूजनम् ॥ १२१ ॥ यो मोहाच्चापि वा पृष्टो गुरुणा शपथं भजेत् । ददाति वान्यो दुष्टात्मा व्रजेता नरकं तु तौ ॥ १२२ ॥
[ सङ्करप्रायश्चित्तम् ] सङ्करेषु च सर्वेषु चेतसशद्धिकारणम् । सिंहमनं जपेन्मत्री यावचित्तं प्रसीदति ॥ १२३ ॥
[स्तेयादौ प्रायश्चित्तम् ] स्तेयेष्वेवं मूलमन्त्रमुपघातेषु नारद ।
। क्षत्रियस्यापि ACL 2द्विजाते A
For Private and Personal Use Only