________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २५
प्रायश्चित्तविधिः
२८७ उपप्लवे समुत्पन्ने विसर्जनविधि सदा (विना १) ॥ १३७ ॥ सामर्थ्यात्स्वप्रभावाच आश्रयन्ति स्वकारणम् । तदाधारोपघाताच अंशत्यायुर्जनस्य हि ॥ १३८ ॥ [ मन्त्राधारभूतार्थोपघातजनितदोषशान्त्यर्थप्रायश्चित्तविधानम् ] सुमहदोषशान्त्यर्थमाचर्तव्यमिदं मुने । यदि सन्निहितस्यैतदलिष्टस्य भवेत्तदा ॥ १३९ ।। प्रयत्नेन दिनात्तस्माद्यमाचरणमारभेत् । ज्ञातं वाऽथ दिने यस्मिंस्तदादौ संप्रवर्तते ॥ १४० ॥ अथ सामथ्येविरहात् स्वतन्त्रत्वं च वा विना। प्रत्यहं तु यथाशक्ति स्वमन्त्रं भक्तितो जपेत् ॥ १४१ ॥ माप्तः पतिपदं यावत्तहिनादौ समाचरेत् । दशैकाहमभुञ्जानो ह्यश्नन्वा क्षीरसर्पिषी ॥ १४२ ॥ ईषद्वा फलमूलानि भूशायी न्यस्तविग्रहः । ध्यानं तु मण्डलं पूजा जपहोममतन्द्रितः ।। १४३ ॥ एकादशाहेऽतिक्रान्ते दश द्वौ भगवन्मयान । आचार्यान्पूजयेद्भक्त्या दानं द्वादशकं ततः॥ १४४ ॥ प्रदद्याच्छक्तिपूर्व च सर्वमूलं पृथक् पृथक् । गवानहेमरत्नानि ग्रामाणि रजतं तिलान् ॥ १४५ ॥ धान्यं गजाश्ववासांसि मधुरादीरसानपि । अभावाच गजाश्वाभ्यां कार्यों सौवर्णराजतौ ॥ १४६ ।। समर्थानां सवित्तानां भक्तानां कथितं त्विदम् । अल्पार्थानामशक्तानामतृप्तं नक्तभोजनम् ।। १४७ ॥ दधिक्षीरघृताक्तं च युक्तं गोवैष्णवादिकम् (?)। हिरण्यतिलदानं च तेष्वपि द्वादशे दिने ।। १४८ ॥ दत्वा तत्सनिधौ भूयो मात्राग्रहणमाचरेत् । पूर्वोक्तेन विधानेन लब्धानुज्ञस्ततस्तदा ॥ १४९ ॥ ब्रह्मचारीवनस्थानां यतीनां केवलात्तु वै । नानाध्यानात्तथा शौचाजपस्याप्ययुतत्रयात् ॥ १५०।। शुद्धिः स्यादन्यथा याति पातित्यं पातकात्स तु।
For Private and Personal Use Only