________________
Shri Mahavir Jain Aradhana Kendra
२८८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
न पातकं विना यस्मान्मात्राहानिः प्रजायते ॥ १५१ ॥ पूर्वजन्मार्जितस्यैव पापस्योत्पद्यते क्षयः ।
[ १.२१-२१
यत्प्रभावान्मनस्तापो भक्तानां जायते महान् ॥ १५२ ॥ समकालमृतस्यान्ते विधिका क्षेत्रजन्मनः (?) । पूजनीयास्तथाऽचार्या वैश्येन त्रयि ( त्र्यधि ? ) कौ तु सः ॥१५३॥ चतुरन्तिकान्तेन द्विगुणं द्विगुणं जपेत् ।
यस्य वै प्रकटा लोके ख्यातिर्यात्वार्यसंसदि ॥ १५४ ॥ तस्यैतत्कथितं चैव अकीर्त्यशुभशान्तये । यस्माल्लोकापवादो वै संयतानां विगर्हितः ।। १५५ ॥ सम्यक्सद्धस्य किं लोकैः कारणं मुनिसत्तम । न लोके प्रथितो यस्य मात्राभ्रंशो मनागपि ॥ १५६ ॥ जप्तव्यं तेन रहसि स्वमन्त्रस्यायुतत्रयम् । ब्रह्मचार्युदितेनैव विधिना पुनरेव तु ॥ १५७ ॥ मात्रासङ्घट्टनं कुर्याथेन शान्तिमवाप्नुयात् । प्रणष्टायां तु मात्रायां यदि लाभो भवेत्पुनः || १५८ ॥ प्रायश्चित्तादियत्नार्थ ... वासमाचरेत् ।
सर्वनाशात्तु यद्येको मन्त्रांशः प्राप्यते पुनः ।। १५९ ॥ संस्कृत्य प्राप्य भुक्त्वा च जत्वा मन्त्रं तदाहरेत् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रायश्चित्तविधिर्नाम पञ्चविंश: पटलः ।
अथ साधकस्य मूलमन्त्रसाधनं नाम षड्डिशः पटलः । नारद:--
'मुक्तिमार्गस्त्वया प्रोक्तो दीक्षा मम यथाक्रमम् । अधुना मुक्तिमार्ग तु यथावत्कथयस्व मे ।। १ ।। श्रीभगवान्
शृणु कर्माणि दिव्यानि मन्त्रराजस्य सुव्रत । संक्षेपात्कथयिष्यामि पातालोत्थानसाधने ॥ २ ॥ खट्फट्काञ्जनका
गुलिकादिप्रसाधने ।
For Private and Personal Use Only
1 स्यान्ने विधिः कक्षत्र CL. स्यान्ते विधिः का क्षत्र A. 2 को नु सः A. 3 गुनि AY. 4 मुनि Y. 5 शु. A.