________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १३ स्वदेहनिस्सृतेनैव भासितं परितः प्रभुम् ॥ १६७ ॥ प्रतिविम्बात वै यस्मिन्मत्रचक्रं यथास्थितम् । ध्यायेत्सप्ताक्षरं मन्त्रं भोगस्थानगतं मुने ॥ १६८ ॥ एवं ध्यात्वा समभ्यर्च्य यथान्यासक्रमेण च । [ध्यानानानन्तरं न्यासक्रमण मन्त्रगणस्य बाह्ययागप्रकारः] अर्धेः पाद्यैस्तथा पुष्पैः सुगन्धैरनुलेपनैः ॥ १६९ ॥ शालिपूर्णोत्थिताघारपृष्ठसंस्थैरनेकशः। मुगन्धघृतदीपैश्च पुष्पालम्बनचर्चितैः ॥ १७० ॥ महामोदैश्शुभोद्दीपैरच्छिन्नैर्गुग्गुलान्वितैः । भक्ष्यभॊज्यैस्तथा लेझैः पेयैरन्यैरनेकधा ॥ १७१ ॥ मधुपकैश्च मात्राभिः फलमूलैरनेकशः। पायसैर्विविधैर्दिव्यैः मोदकैः कृसरादिभिः ॥ १७२ ॥ सुसंस्कृतैश्च बहुभिर्मध्वाज्यादिपरिप्लुतैः । एकैकस्मिस्तु वै भोगे मुद्रा कामदुधां पुरा ॥ १७३ ॥ समन्त्रां पूर्ववद्धयायेत्मोक्षयेदैर्ध्यवारिणा । दत्वा पुष्पार्यमुपरि संस्पृशद्विष्णुपाणिना ॥ १७४ ॥ निवेदयेत्ततो विप्र शिरसाऽवनतेन च । यत्किञ्चन्मानसे यागे पुरा प्रोक्तं मया च ते ॥ १७५ ॥ तत्सर्व देवदेवस्य बहुमूर्त निवेदयेत् । असनिधिश्च यो भोगो बङ्गभावमनुव्रजेत् ॥ १७६ ॥ तत्तदयात्वा तु मनसा भक्त्या विष्णोनिवेदयेत् । ययानुक्रमतो घेवं सर्वमन्त्रगणं मुने ॥ १७७ ॥ इष्ट्वा पूर्व विधानेन भूयः संपूज्य केशवम् ।
[ पुष्पाञ्जलिप्रकारः] मूलमनं समुच्चार्य पुष्पैरापूर्य चाञ्जलिम् ॥ १७८ ॥ तन्मध्ये परमात्मानं मनं माणिक्यदीधितिम् । समस्तमन्त्रसंलीनं ध्यायेदुद्धारयोगतः ॥ १७९ ॥ पूरकादिविभागेन शब्देनातिप्लुतात्मना ।
यावच्छब्दावसानस्थो व्यज्यतेऽसावनेकपा ॥१८॥ 1A.
For Private and Personal Use Only