________________
Shri Mahavir Jain Aradhana Kendra
प. २६ ]
www.kobatirth.org
मूलमन्त्रसाधनम्
यदा तु न क्षुभेन्मन्त्री तदा सिद्धाऽस्य सा भवेत् । माता वा भगिनी भार्या का भवामीति भाषते ॥ ८१ ॥ तस्या यथेष्टं वक्तव्यं निर्विकल्पेन चेतसा । सा सिद्धा सर्वकार्याणि साधयत्याशु मन्त्रिणः ॥ ८२ ॥ कामं ददाति विविधं नानारूपैर्यथेप्सितम् । जायात्वेन द्विजश्रेष्ठ यदा चाङ्गीकृता पुरा ॥ ८३ ॥ निधीनथाक्षयान् शश्वद्भगिनीत्वे प्रयच्छति । लोकालोकान्तरालोकं दर्शयत्यविचारतः || ८४ ॥ औषधीच तदा दिव्या रसांश्च विविधानपि । शास्त्राणि विविधान्याश्च साघयेच्छान्तिसिद्धये ॥ ८५ ॥ ददाति सम्यक् सिद्धा सा सुसिद्धीर्जननी यथा । [ परसैनिकप्रणाशनम् ]
Acharya Shri Kailassagarsuri Gyanmandir
संग्रामकाले संप्राप्ते आयुधान्यभिमन्त्रयेत् ॥ ८६ ॥ परसैनिक (?) पूर्वोक्तमभिमन्त्रय च सर्षपान् । अस्त्रसंपुटितेनैव तेनैव त्र्यक्षरेण तु ॥ ८७ ॥ मन्त्रेणाग्निप्रभावेन ज्वालामालाकुलेन तु । गत्वा परबलानं तु क्रोधसंरक्तलोचनः ॥ ८८ ॥ प्रक्षिपेत्सैन्यमध्ये च नाशयेत्परसैनिकम् ।
1 खट्शां Y
[ दिव्यानां स्तम्भनम् ] रोचनाकुङ्कुमैर्युक्तो नाममन्त्रविदर्भितम् (१) ॥ ८९ ॥ लिखेत्कौस्तुभमध्ये तु कलाषोडशसंयुते । एकैका तु कला विम पुरा युक्तामृतेन तु ॥ ९० ॥ सामृतानां कलानां च योजयेच्च तथोपरि । विश्वाप्यायस्थितं वापि चन्द्ररश्मिसमप्रभम् ॥ ९१ ॥ तद्वाष्टकं पद्मं विलिखेच्च सकर्णिकम् । देव्योऽङ्गानि यथार्चायां दलेष्वभ्यन्तरे लिखेत् ॥ ९२ ॥ स्तम्भयेत्सर्वदिव्यानि 'खात्केशां (खेचरां ?)श्च निवारयेत् । पूजनाद्भवनादधानाचन्दनोदक सेचनात् ।। ९३ ।।
For Private and Personal Use Only
२९९