________________
Shri Mahavir Jain Aradhana Kendra
२९६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[ उत्पातप्रशमनम् ] लिखितं भूर्जपत्रे तु क्षीराम्भोविनिवेशितम् । उत्पातानि महोग्राणि साभिचाराणि नाशयेत् ॥ ९४ ॥ [ विषशस्त्रादिभयप्रशमनम् ] त्रिलोह वेष्टितं कृत्वा पुष्यर्क्षे लिखितं तु वै । द्वादश्यां शुक्लपक्षे वा मध्यंदिनगते वौ ।। ९५ ॥ कण्ठे तथा मूर्ध्नि यस्तु धारयते सदा । विषशस्त्राग्निभूतेभ्यो भयं तस्य न जायते ॥ ९६ ॥ [ चक्रयन्त्रसाधनम् ] रोचनाचन्दनेनैव भूर्जे वा सितकटे ।
[ प. २६
चक्रं कुर्याद्विषट्कारं नाभिनेमिसमन्वितम् ॥ ९७ ॥ तन्मध्ये कमळं कुर्यात् षोडशच्छदभूषितम् । यर्णेन मूलमन्त्रेण नामसंपुटयोगतः ॥ ९८ ॥ विलिख्य तद्बहिर्दद्यान्मन्त्रं यो द्वादशाक्षरम् । परिवेषप्रयोगेण पत्रे पत्रे लिखेत्ततः ॥ ९९ ॥ देवीनां हार्दकं बीजं चतुर्धा केसरावधौ । अष्टाष्टकं तु बीजानां यावदेकत्र सङ्ख्यया ।। १०० ॥ ततः सर्वदलाग्रस्थः प्रणवो लिख्यते द्विज । पुष्पपत्रात्समारभ्य हकाराद्यं च विन्यसेत् ।। १०१ ॥ क्रमान्मकारपर्यन्तं ततः पद्मस्य बाह्यतः । शिरः शिखां च कवचं नाभित्रितयगं लिखेत् ॥ १०२ ॥ परिवेषप्रयोगेण चक्रारेषु लिखेत्ततः ।
अस्त्रा द्वादशधा विप्र एकैकस्यान्तरे ततः ॥ १०३ ॥ नेत्रमन्त्रं त्रिधा दद्यान्नाभिवन्नेमिमण्डले ।
For Private and Personal Use Only
यन्त्रोऽयं मुनिशार्दूल सर्वोपद्रवनाशनः ॥ १०४ ॥ धारणात्स्मरणाद्धयानान्नास्ति तद्यन्न साधयेत् ।
[ शङ्खयन्त्रम् ] शङ्खोदरगतं पद्मं लिखित्वा 'द्वादशच्छदम् ॥। १०५ ।। समदेन तुषारेण कुडुमेन तथैव च ।
विलिख्य कर्णिकामध्ये त्र्यक्षरं मूर्तिसंयुतम् ॥ १०६ ॥
1 द्विदश CL