________________
Shri Mahavir Jain Aradhana Kendra
प. २५ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तविधिः
[ सच्छूद्रान्नभक्षणे प्रायश्चित्तम् ] कामतोऽकामतो वाऽपि सच्छूद्रान्नस्य भक्षणात् ॥ ४६ ॥ सहस्रम क्रमशो वस्त्रमन्त्रं जपेदुधः । एतच्चतुर्गुणं विद्यादसच्छ्रद्रान्नभक्षणात् ॥ ४७ ॥ वान्ते मन्त्रं तु वाराहं त्रिशतं परिवर्तयेत् । स्नात्वा तन्मन्त्रितं पीत्वा पञ्चगव्यं तु वा द्विज ॥ ४८ ॥ वैष्णवप्रतिष्ठायां यज्ञे वाऽवैष्णवे त्वपि । भुङ्क्ते हृदयमन्त्रस्य जपेत्पञ्चशतं तु वै ।। ४९ ॥ [ आरामादौ भोजनप्रायश्चित्तम् ] आरामवृक्षकूपेषु बाह्ये वा सुगतालये । प्रपातटाकयोर्मोक्षे गोदाने वृषमोक्षणे ॥ ५० ॥ विवाहे वरणे वाऽथ भुङ्क्ते गत्वा परे गृहे । जपेत्साष्टशतं मन्त्री सिह्ममन्त्रमतन्द्रितः ॥ ५१ ॥ अवैष्णवाग्रतो भुक्त्वा पथि साष्टशतं जपेत् । [ नैष्ठिकाद्यन्नभक्षणे प्रायश्चित्तम् ]
कामतो नैष्ठिकान्नं तु वणिगन्नं तु वा द्विज ।। ५२ ॥ भुक्त्वा जपेन्मूर्तिमत्रं सहस्रपरिसङ्खया । अकामतस्तदर्धे तु लिङ्गिनामेवमेव हि ।। ५३ ।। [ मधुमांसयोर्दर्शने प्रायश्चित्तम् ] निषेधान्मधुमांसाभ्यां प्रमादादर्शनं कृतम् । सिमस्याष्टशतं जापात्स दोषः शतधा व्रजेत् ॥ ५४ ॥ [ नियमात्प्रच्यवे प्रायश्चित्तम् ] मैथुनाहारपानादिनियमस्याप्यरक्षणात् । अस्त्रमन्त्रशतं सार्धं जपन्यासे कृते सति ।। ५५ ।। भैक्षा भक्षोभाच एवमेव प्रकीर्तितम् । अधश्शयन सङ्कल्पलोपादस्त्रं जपेच्छतम् ॥ ५६ ॥ गृहभूतपिशाचादिविच्छेदे तु कृते सति । मूलमन्त्रं शतं साष्टं जपेदूहृत्संपुटीकृतम् ॥ ५७ ॥
[ ज्ञानप्राप्त्यादेरन्यत्र नृत्तगीतादिकरणे प्रायश्चित्तम् ] ज्ञानप्राप्तौ प्रतिष्ठायां प्रक्रान्ते विष्णुजागरे ।
For Private and Personal Use Only
२७९