________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका.
२८१ २२०
२८९
२२६ २९६
१९२
२१०
२५९ २७४
तं गृहीत्वा तु सर्वेषां तच(तं व )सङ्कल्प. तं तथैवेति सर्वेऽन्ये तं दृष्ट्वा सर्वभूतानि तं मध्यस्थभयक्लिन्नं तं मन्त्रविग्रहं स्थूलं तं योगमधुना वच्मि तं रथं रथमार्गेण तं विलीय समुत्पन्न तं शवं प्रोक्षणीय च तञ्चतुर्भागहीनं तु तत (तच) स्नानं पुरा तचोष्मणा युतं तृप्तं तच्छ्राद्धकाले दातव्यं तज्जीवानयने सम्यक् तज्ज्ञैः सह प्रयत्नादे ततः कर्माणि वै कुर्यात्तेन मन्त्रण
लक्ष्म्योक्तानि
लब्धसंवित् ततः कुण्डात् समुत्थाप्य ततः कुम्भस्थितं मन्त्रं ततः कुर्याद्रतं शक्त्या ततः क्रमेण संयोज्य ततः परमश तु ततः पाणिद्वयेनैव ततः पूर्णाहुतिं दद्यात क्षन्तव्यो
११५ ९२
ततः श्लक्ष्णं सुधाले ततः संश्रावयेद्देवं ततः सत्यादिकाः पञ्च ततः स भगवान् मन्त्र ततः सम्पूज्य विधिवत्
ततः सर्वदलाप्रस्थः १५१ ततः सर्वाधिकारार्थः
ततः सूक्ष्मतरं बिन्दु ततः स्नात्वा प्रभाते तु
ततश्चोदकसम्पूर्ण २७. ततस्तचाङ्कयेत्प्राग्वत् २०४ ततस्तस्य क्रिया कार्या
ततस्तस्य विधानेन ततस्तु जुहुयान्मन्त्री ततस्तु तत्र पद्धे तु
ततस्तु निष्कलो मन्त्रो २५२ | ततस्तु राजकाबीज.
| ततस्तु वायवीयं वै
ततस्तु व्यज्यते सत्ता ३१७ ततस्तेषां बहिन्यस्य १५३ ततस्तेषां विधानेन १७४ ततस्तौ तामसौ २७७ ततस्त्वाकाशसन्धाने १३८ ततस्त्वाज्यस्य जुहुयात्
| ततोऽखिलानि वै कुर्यात्
ततोऽप्रभागस्य मुने २६५ ततोऽमन्त्रजप्तंच ३३३ ततोऽरोममात्रं तु
ततो धरेशमादाय २४५ ततोऽधिकारसंज्ञस्तु २३४ ततो नारायणाग्नौ तु २४ ततो नारायणाद्रिश्व
ततो निमन्त्रयेन्मन्त्रं २१० ततो नियममाश्रित्य
ततो निवेदयेद्विष्णोः ३३६ ततो नैवेद्यमध्यस्थं
२३ ततोऽनपात्रमेकैकं २०६ ततोऽन्यञ्चिन्तयेल्लक्ष्य १६९ / ततोऽपरस्मिनहनि
८८ ३६२ २१० १६४
१७६
३५१
३२३
१४२
१४.
दद्याद्दधि.
३३२
३६२ २४१ १४४ २५८
ततः पूर्णेन्दुसङ्काशं ततः प्रणवमादाय ततः प्रतिसरं विप्र ततः प्रभृति कालाच ततः प्राधानिकी भूमि ततः प्रागादितो न्यस्य ततश्चम्पकपुप्पाणां ततः शक्तिचतुष्कं तु ततः शान्तरजा ब्रह्मा ततः शिष्टं तु शिखरं ततः शिष्यसमायुक्तो
२३३ ३१२ १२४ २६० २६४
१८३
For Private and Personal Use Only