________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११९
दीक्षाविधानम् द्विरुच्चारेण तुर्यस्थः सुषुप्तावस्थगत्रिभिः ॥ १७५ ॥ नवमिस्स्वप्नभूमिष्ठो जाग्रत्स्थानोऽखिलै हेत् । एकघा वा द्धिधा त्रेधा पञ्चधा पञ्चपञ्चधा ॥ १७६ ॥ हुत्वा संपातहोमार्थ सर्वद्वन्द्वोपशान्तये । कुर्यात्पूर्णाहुतिं चैव होमान्ते बीजसन्ततम् ॥ १७७ ॥ समूलमनं संस्मृत्य वौषडन्तं महामुने । यः पुमान् जीवसंज्ञस्तु तस्यैता भोगभूमयः ॥ १७८ ॥ ऊर्धाधोभ्यामविश्रान्तस्तावत्कुर्याद्मागमम् । यावन गुरुणा सम्यमन्त्रमूर्ती नियोजितः ॥ १७९ ॥ तत्स्थितो भगवच्छक्तिकिरणैश्चामलीकृतः । निर्मलो मलसोपानपदवीं न व्रजेत्पुनः ॥ १८० ॥ एवं संपातहोमं तु संपाद्य च पुरा मुने । विधाय तत्त्वसूत्रं तु पात्रेणैवापरेण तु ॥ १८१ ॥ संवेष्टय सितसूत्रेण गत्वाऽथ विनिवेद्य च ।
[ रजोघटिकाकर्तर्याद्युपकरणद्रव्याणामासादनादिसंस्कारः] कुम्भाग्रे वायुकोणे वा रजांसि घटिकां तथा ॥ १८२ ॥ कर्तरी शालिपूर्णा तु सूत्रं किरणसंज्ञितम् । सौवर्णी राजतीं चैव शलाकां ताम्रजामथ ॥ १८३॥ धूपदीपादिकं सर्व मूलमन्त्रेण नारद । संपूज्याथ परामृश्य निरीक्ष्याच्छाध वाससा ॥ १८४ ॥
_[बलिहरणम् ] ततश्शिष्यसमायुक्तो द्वाराबाह्यं व्रजेद्गुरुः । भूतानि दूरतोऽस्त्रेण प्रेयं चैव बलिं क्षिपेत् ॥ १८५ ।। तोयतण्डुलसिद्धार्थदधिजालसमन्वितम् ।
[परिखालेखनम् ] शङ्खनास्त्राभिजप्तेन परितः परिखां लिखेत् ॥ १८६ ॥ समाचम्योपविश्याथ प्राङ्मुखो वाप्युदङ्मुखः ।
[पञ्चगव्यप्रदानम् ] अनुक्रमेण शिष्याणां वर्णतो व्यवहारतः ॥ १८७ ।।
२२
For Private and Personal Use Only