________________
Shri Mahavir Jain Aradhana Kendra
प. २७]
www.kobatirth.org
शक्तिमन्त्रसाधनम्
ध्यात्वा दक्षिणपाणिस्थं त्रिकोणं वह्निमण्डलम् । तन्मध्ये चिन्तयेदेवीं परिवारसमन्विताम् ॥ १२६ ॥ मत्तेभसिंहसर्पाणामशनीनां च दर्शयेत् ।
क्षिप्रं पराङ्मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ॥ १२७ ॥ खादिरं मुसलं स्पृ (सृ?)ष्ट्वा आदाय शतमन्त्रितम् । कृत्वा गत्वा बिलद्वारं 'चातुर्वर्ण्यजनान्वितम् ॥ १२८ ॥ मुसला हननान्यष्टौ दद्यात्तत्र शनैः शनैः । देवीमन्त्रे च (?) विप्रेन्द्र अस्त्रसंपुटितेन तु ॥ १२९ ॥ फट्कारान्तेन तु ततो विलयन्त्रं व्रजेदधः । समस्तजनसंयुक्तो विशेषात्साधकोत्तमः ॥ १३० ॥ भित्वा यन्त्राण्यनेकानि जित्वा दानवपुङ्गवान् । जनानां योजनं तत्र कृत्वा कान्तागणैः सह ।। १३१ ॥ दत्वा रसात्मकं पानं स्वहस्तेन महाबलः । स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ॥ १३२ ॥ करोति यदि विप्रेन्द्र मतिं मन्त्री जगत्रये । जयं प्रत्यविचारेण गदाचक्रधरोद्यतः ॥ १३३ ॥ पाशाङ्कुशधरो वाऽथ जयं प्राप्नोति नान्यथा । लिख्य योजनया भूर्जे कुङ्कुमेन घनेन च ॥ १३४ ॥ संपुटीकृत्य वै नाम निधाय जनमध्यगम् । सदाऽसौ जयमामोति दिव्यैः सर्वैस्तु लीलया ॥ १३५ ॥ विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च । धारयेद्यो गले वस्त्रे भुजे वामेऽथ दक्षिणे ॥ १३६ ॥ स सर्वत्र जयं विप्र संप्राप्नोत्यविचारतः । जयार्थं मुनिशार्दूल मन्त्रं वै यत्र कुत्रचित् ॥ १३७ ॥ मन्त्री प्रयोजयेच्छश्वत्तत्र तत्राप्नुयाज्जयम् । जयाविधानमित्येतत्समासात्परिकीर्तितम् ॥ १३८ ॥
[ मायामन्त्रसाधनप्रकार: ] मायाख्यमधुना वच्मि संविधानं यथास्थितम् । 1 चतुर्वसु A
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३०९