________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
जयाख्यसंहिता
[प. १७
यथा सुखेनासनेन आसने व्याप्तिभाविते ॥ २३ ॥ प्रसन्नास्यः कृतन्यासो लक्षं लक्ष्यस्थितो जपेत् । क्षेत्रीकृतो भवेन्मन्त्रो यत्र तत्र स्थितस्य च ॥ २४ ॥ निर्वर्तनेन जिहाग्रात्परित्यक्तोऽपि वै जपेत् । समाराधनसिध्यर्थ मन्त्रस्याय॒कृतो मुने ॥ २५ ॥ दद्याद्भुदयमन्त्रेण ततः प्रभृति नारद । चरुभुग्वा फलाहारो भिक्षाशी वा पयोभुजः ॥ २६ ॥ शाकमूलं तथा कन्दमश्नीयाद्वर्तते यथा । शुद्धान्तसर्पिषश्शालीन् प्रत्यक्षलवणोज्झितान् ॥ २७ ॥ हृष्टस्स्तुष्टः प्रसन्नात्मा कालोक्तजपमारभेत् । इदमाचरमाणस्तु प्रत्यहं मुनिसत्तम ॥२८॥ निशाक्षये तु शयनात्स्मृत्वा नारायणं विभुम् । उत्थाय दक्षिणांसेन वामपादं न्यसेद्भुवि ॥ २९ ॥ पदे पदे स्मरंश्वास्त्रं दूरं यायाविनाळयात् । कृत्वा मलच्युतिं तत्र वाससा कं विवेष्टय च ॥ ३० ॥ दिङ्नभो न निरीक्षेत ततो यायाजलाशयम् । शौचं कृत्वा यथापूर्व विधिनाऽऽचमनं ततः ॥ ३१ ॥ दन्तकाष्ठं तु वै भुक्त्वा स्नायात्तदनु नारद । सामान्यावधिनाऽस्त्रेण गायत्रीं वैष्णवीं जपेत् ॥ ३२ ॥ सकृचिःपञ्चवारान्वा सप्त वाऽथ स्वशक्तितः। ततः स्वमाश्रमं गत्वा मन्त्रं पुष्पैश्च पूजयेत् ॥ ३३ ॥ केवलं शास्त्रपीठस्थं स्वदेहस्थं तु वा मुने । संपूज्य च जपं कुर्याद्यावद्वै प्रहरद्वयम् ॥ ३४ ॥ तर्ध्व पूर्ववत्स्नात्वा विशेषेण विधानवत् । न्यासावसानं निखिलं सर्व कुर्यात्पुरोदितम् ॥ ३५ ॥ . पूजाग्निहोत्रपर्यन्तं ततस्तु जपमारभेत् । यावदिनावसानं तु भूयः नायाविजोत्तम ॥ ३६ ॥ उपास्य विधिवत्संध्यां देवं संपूजयेत्ततः । विसर्च्य भोजनं कुर्यात्सततं तारकोदये ।। ३७ ॥
For Private and Personal Use Only